स्तुत

Sanskrit

Alternative scripts

Etymology

From the root स्तु (stu, to praise, laud).

Pronunciation

Adjective

स्तुत • (stutá) stem

  1. praised, eulogized, hymned, glorified, celebrated
  2. recited with praise (as a hymn)

Declension

Masculine a-stem declension of स्तुत
singular dual plural
nominative स्तुतः (stutáḥ) स्तुतौ (stutaú)
स्तुता¹ (stutā́¹)
स्तुताः (stutā́ḥ)
स्तुतासः¹ (stutā́saḥ¹)
accusative स्तुतम् (stutám) स्तुतौ (stutaú)
स्तुता¹ (stutā́¹)
स्तुतान् (stutā́n)
instrumental स्तुतेन (stuténa) स्तुताभ्याम् (stutā́bhyām) स्तुतैः (stutaíḥ)
स्तुतेभिः¹ (stutébhiḥ¹)
dative स्तुताय (stutā́ya) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
ablative स्तुतात् (stutā́t) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
genitive स्तुतस्य (stutásya) स्तुतयोः (stutáyoḥ) स्तुतानाम् (stutā́nām)
locative स्तुते (stuté) स्तुतयोः (stutáyoḥ) स्तुतेषु (stutéṣu)
vocative स्तुत (stúta) स्तुतौ (stútau)
स्तुता¹ (stútā¹)
स्तुताः (stútāḥ)
स्तुतासः¹ (stútāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of स्तुता
singular dual plural
nominative स्तुता (stutā́) स्तुते (stuté) स्तुताः (stutā́ḥ)
accusative स्तुताम् (stutā́m) स्तुते (stuté) स्तुताः (stutā́ḥ)
instrumental स्तुतया (stutáyā)
स्तुता¹ (stutā́¹)
स्तुताभ्याम् (stutā́bhyām) स्तुताभिः (stutā́bhiḥ)
dative स्तुतायै (stutā́yai) स्तुताभ्याम् (stutā́bhyām) स्तुताभ्यः (stutā́bhyaḥ)
ablative स्तुतायाः (stutā́yāḥ)
स्तुतायै² (stutā́yai²)
स्तुताभ्याम् (stutā́bhyām) स्तुताभ्यः (stutā́bhyaḥ)
genitive स्तुतायाः (stutā́yāḥ)
स्तुतायै² (stutā́yai²)
स्तुतयोः (stutáyoḥ) स्तुतानाम् (stutā́nām)
locative स्तुतायाम् (stutā́yām) स्तुतयोः (stutáyoḥ) स्तुतासु (stutā́su)
vocative स्तुते (stúte) स्तुते (stúte) स्तुताः (stútāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्तुत
singular dual plural
nominative स्तुतम् (stutám) स्तुते (stuté) स्तुतानि (stutā́ni)
स्तुता¹ (stutā́¹)
accusative स्तुतम् (stutám) स्तुते (stuté) स्तुतानि (stutā́ni)
स्तुता¹ (stutā́¹)
instrumental स्तुतेन (stuténa) स्तुताभ्याम् (stutā́bhyām) स्तुतैः (stutaíḥ)
स्तुतेभिः¹ (stutébhiḥ¹)
dative स्तुताय (stutā́ya) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
ablative स्तुतात् (stutā́t) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
genitive स्तुतस्य (stutásya) स्तुतयोः (stutáyoḥ) स्तुतानाम् (stutā́nām)
locative स्तुते (stuté) स्तुतयोः (stutáyoḥ) स्तुतेषु (stutéṣu)
vocative स्तुत (stúta) स्तुते (stúte) स्तुतानि (stútāni)
स्तुता¹ (stútā¹)
  • ¹Vedic

Proper noun

स्तुत • (stutá) stemm

  1. an epithet of Shiva

Declension

Masculine a-stem declension of स्तुत
singular dual plural
nominative स्तुतः (stutáḥ) स्तुतौ (stutaú)
स्तुता¹ (stutā́¹)
स्तुताः (stutā́ḥ)
स्तुतासः¹ (stutā́saḥ¹)
accusative स्तुतम् (stutám) स्तुतौ (stutaú)
स्तुता¹ (stutā́¹)
स्तुतान् (stutā́n)
instrumental स्तुतेन (stuténa) स्तुताभ्याम् (stutā́bhyām) स्तुतैः (stutaíḥ)
स्तुतेभिः¹ (stutébhiḥ¹)
dative स्तुताय (stutā́ya) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
ablative स्तुतात् (stutā́t) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
genitive स्तुतस्य (stutásya) स्तुतयोः (stutáyoḥ) स्तुतानाम् (stutā́nām)
locative स्तुते (stuté) स्तुतयोः (stutáyoḥ) स्तुतेषु (stutéṣu)
vocative स्तुत (stúta) स्तुतौ (stútau)
स्तुता¹ (stútā¹)
स्तुताः (stútāḥ)
स्तुतासः¹ (stútāsaḥ¹)
  • ¹Vedic

Noun

स्तुत • (stutá) stemn

  1. praise, eulogy
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.35.11:
      जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम्।
      स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना॥
      jáyataṃ ca prá stutaṃ ca prá cāvataṃ prajā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam.
      sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattamaśvinā.
      Conquer your foes, protect us, praise your worshippers; bestow upon us progeny and affluence.
      Accordant, of one mind with Surya and with Dawn, O Asvins, grant us vigorous strength.

Declension

Neuter a-stem declension of स्तुत
singular dual plural
nominative स्तुतम् (stutám) स्तुते (stuté) स्तुतानि (stutā́ni)
स्तुता¹ (stutā́¹)
accusative स्तुतम् (stutám) स्तुते (stuté) स्तुतानि (stutā́ni)
स्तुता¹ (stutā́¹)
instrumental स्तुतेन (stuténa) स्तुताभ्याम् (stutā́bhyām) स्तुतैः (stutaíḥ)
स्तुतेभिः¹ (stutébhiḥ¹)
dative स्तुताय (stutā́ya) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
ablative स्तुतात् (stutā́t) स्तुताभ्याम् (stutā́bhyām) स्तुतेभ्यः (stutébhyaḥ)
genitive स्तुतस्य (stutásya) स्तुतयोः (stutáyoḥ) स्तुतानाम् (stutā́nām)
locative स्तुते (stuté) स्तुतयोः (stutáyoḥ) स्तुतेषु (stutéṣu)
vocative स्तुत (stúta) स्तुते (stúte) स्तुतानि (stútāni)
स्तुता¹ (stútā¹)
  • ¹Vedic

References