प्राप्तिका

Hindi

Etymology

Borrowed from Sanskrit प्राप्तिका (prāptikā) or from प्राप्त (prāpt) +‎ -इका (-ikā).

Pronunciation

  • (Delhi) IPA(key): /pɾɑːp.t̪ɪ.kɑː/, [pɾäːp.t̪ɪ.käː]

Noun

प्राप्तिका • (prāptikāf

  1. (formal, neologism) receipt
    Synonym: (more common) रसीद (rasīd)

Declension

Declension of प्राप्तिका (fem ā-stem)
singular plural
direct प्राप्तिका
prāptikā
प्राप्तिकाएँ
prāptikāẽ
oblique प्राप्तिका
prāptikā
प्राप्तिकाओं
prāptikāõ
vocative प्राप्तिका
prāptikā
प्राप्तिकाओ
prāptikāo

Sanskrit

Etymology

From प्राप्त (prāpta) +‎ -इका (-ikā).

Pronunciation

Noun

प्राप्तिका • (prāptikā) stemf

  1. (neologism) receipt

Declension

Feminine ā-stem declension of प्राप्तिका
singular dual plural
nominative प्राप्तिका (prāptikā) प्राप्तिके (prāptike) प्राप्तिकाः (prāptikāḥ)
accusative प्राप्तिकाम् (prāptikām) प्राप्तिके (prāptike) प्राप्तिकाः (prāptikāḥ)
instrumental प्राप्तिकया (prāptikayā)
प्राप्तिका¹ (prāptikā¹)
प्राप्तिकाभ्याम् (prāptikābhyām) प्राप्तिकाभिः (prāptikābhiḥ)
dative प्राप्तिकायै (prāptikāyai) प्राप्तिकाभ्याम् (prāptikābhyām) प्राप्तिकाभ्यः (prāptikābhyaḥ)
ablative प्राप्तिकायाः (prāptikāyāḥ)
प्राप्तिकायै² (prāptikāyai²)
प्राप्तिकाभ्याम् (prāptikābhyām) प्राप्तिकाभ्यः (prāptikābhyaḥ)
genitive प्राप्तिकायाः (prāptikāyāḥ)
प्राप्तिकायै² (prāptikāyai²)
प्राप्तिकयोः (prāptikayoḥ) प्राप्तिकानाम् (prāptikānām)
locative प्राप्तिकायाम् (prāptikāyām) प्राप्तिकयोः (prāptikayoḥ) प्राप्तिकासु (prāptikāsu)
vocative प्राप्तिके (prāptike) प्राप्तिके (prāptike) प्राप्तिकाः (prāptikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas