प्राप्यक

Hindi

Etymology

Borrowed from Sanskrit प्राप्यक (prāpyaka, bill).

Pronunciation

  • (Delhi) IPA(key): /pɾɑːp.jək/, [pɾäːp.jɐk]

Noun

प्राप्यक • (prāpyakm

  1. (neologism, formal) a bill to be paid

Declension

Declension of प्राप्यक (masc cons-stem)
singular plural
direct प्राप्यक
prāpyak
प्राप्यक
prāpyak
oblique प्राप्यक
prāpyak
प्राप्यकों
prāpyakõ
vocative प्राप्यक
prāpyak
प्राप्यको
prāpyako

References

Sanskrit

Etymology

From प्राप्य (prāpya) +‎ -क (-ka).

Pronunciation

Noun

प्राप्यक • (prāpyaka) stemn

  1. (neologism) bill

Declension

Neuter a-stem declension of प्राप्यक
singular dual plural
nominative प्राप्यकम् (prāpyakam) प्राप्यके (prāpyake) प्राप्यकाणि (prāpyakāṇi)
प्राप्यका¹ (prāpyakā¹)
accusative प्राप्यकम् (prāpyakam) प्राप्यके (prāpyake) प्राप्यकाणि (prāpyakāṇi)
प्राप्यका¹ (prāpyakā¹)
instrumental प्राप्यकेण (prāpyakeṇa) प्राप्यकाभ्याम् (prāpyakābhyām) प्राप्यकैः (prāpyakaiḥ)
प्राप्यकेभिः¹ (prāpyakebhiḥ¹)
dative प्राप्यकाय (prāpyakāya) प्राप्यकाभ्याम् (prāpyakābhyām) प्राप्यकेभ्यः (prāpyakebhyaḥ)
ablative प्राप्यकात् (prāpyakāt) प्राप्यकाभ्याम् (prāpyakābhyām) प्राप्यकेभ्यः (prāpyakebhyaḥ)
genitive प्राप्यकस्य (prāpyakasya) प्राप्यकयोः (prāpyakayoḥ) प्राप्यकाणाम् (prāpyakāṇām)
locative प्राप्यके (prāpyake) प्राप्यकयोः (prāpyakayoḥ) प्राप्यकेषु (prāpyakeṣu)
vocative प्राप्यक (prāpyaka) प्राप्यके (prāpyake) प्राप्यकाणि (prāpyakāṇi)
प्राप्यका¹ (prāpyakā¹)
  • ¹Vedic

Descendants

  • Hindi: प्राप्यक (prāpyak) (learned)