प्राप्य
Hindi
Etymology
Borrowed from Sanskrit प्राप्य (prāpya).
Pronunciation
- (Delhi) IPA(key): /pɾɑːp.jᵊ/, [pɾäːp.jᵊ]
Noun
प्राप्य • (prāpya) m
Declension
| singular | plural | |
|---|---|---|
| direct | प्राप्य prāpya |
प्राप्य prāpya |
| oblique | प्राप्य prāpya |
प्राप्यों prāpyõ |
| vocative | प्राप्य prāpya |
प्राप्यो prāpyo |
Adjective
प्राप्य • (prāpya)
Derived terms
- प्राप्यक (prāpyak)
Sanskrit
Etymology
From the root प्राप् (prāp, “to reach, attain, obtain”), a compound of प्र- (pra-, prepositional prefix) + आप् (āp, “to reach, obtain”).
Pronunciation
- (Vedic) IPA(key): /pɾɑːp.jɐ/
- (Classical Sanskrit) IPA(key): /pɾɑːp.jɐ/
Adjective
प्राप्य • (prāpya) stem
- to be reached, attainable, acquirable, procurable
- fit, proper, suitable
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्राप्यः (prāpyaḥ) | प्राप्यौ (prāpyau) प्राप्या¹ (prāpyā¹) |
प्राप्याः (prāpyāḥ) प्राप्यासः¹ (prāpyāsaḥ¹) |
| accusative | प्राप्यम् (prāpyam) | प्राप्यौ (prāpyau) प्राप्या¹ (prāpyā¹) |
प्राप्यान् (prāpyān) |
| instrumental | प्राप्येण (prāpyeṇa) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्यैः (prāpyaiḥ) प्राप्येभिः¹ (prāpyebhiḥ¹) |
| dative | प्राप्याय (prāpyāya) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्येभ्यः (prāpyebhyaḥ) |
| ablative | प्राप्यात् (prāpyāt) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्येभ्यः (prāpyebhyaḥ) |
| genitive | प्राप्यस्य (prāpyasya) | प्राप्ययोः (prāpyayoḥ) | प्राप्याणाम् (prāpyāṇām) |
| locative | प्राप्ये (prāpye) | प्राप्ययोः (prāpyayoḥ) | प्राप्येषु (prāpyeṣu) |
| vocative | प्राप्य (prāpya) | प्राप्यौ (prāpyau) प्राप्या¹ (prāpyā¹) |
प्राप्याः (prāpyāḥ) प्राप्यासः¹ (prāpyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्राप्या (prāpyā) | प्राप्ये (prāpye) | प्राप्याः (prāpyāḥ) |
| accusative | प्राप्याम् (prāpyām) | प्राप्ये (prāpye) | प्राप्याः (prāpyāḥ) |
| instrumental | प्राप्यया (prāpyayā) प्राप्या¹ (prāpyā¹) |
प्राप्याभ्याम् (prāpyābhyām) | प्राप्याभिः (prāpyābhiḥ) |
| dative | प्राप्यायै (prāpyāyai) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्याभ्यः (prāpyābhyaḥ) |
| ablative | प्राप्यायाः (prāpyāyāḥ) प्राप्यायै² (prāpyāyai²) |
प्राप्याभ्याम् (prāpyābhyām) | प्राप्याभ्यः (prāpyābhyaḥ) |
| genitive | प्राप्यायाः (prāpyāyāḥ) प्राप्यायै² (prāpyāyai²) |
प्राप्ययोः (prāpyayoḥ) | प्राप्याणाम् (prāpyāṇām) |
| locative | प्राप्यायाम् (prāpyāyām) | प्राप्ययोः (prāpyayoḥ) | प्राप्यासु (prāpyāsu) |
| vocative | प्राप्ये (prāpye) | प्राप्ये (prāpye) | प्राप्याः (prāpyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | प्राप्यम् (prāpyam) | प्राप्ये (prāpye) | प्राप्याणि (prāpyāṇi) प्राप्या¹ (prāpyā¹) |
| accusative | प्राप्यम् (prāpyam) | प्राप्ये (prāpye) | प्राप्याणि (prāpyāṇi) प्राप्या¹ (prāpyā¹) |
| instrumental | प्राप्येण (prāpyeṇa) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्यैः (prāpyaiḥ) प्राप्येभिः¹ (prāpyebhiḥ¹) |
| dative | प्राप्याय (prāpyāya) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्येभ्यः (prāpyebhyaḥ) |
| ablative | प्राप्यात् (prāpyāt) | प्राप्याभ्याम् (prāpyābhyām) | प्राप्येभ्यः (prāpyebhyaḥ) |
| genitive | प्राप्यस्य (prāpyasya) | प्राप्ययोः (prāpyayoḥ) | प्राप्याणाम् (prāpyāṇām) |
| locative | प्राप्ये (prāpye) | प्राप्ययोः (prāpyayoḥ) | प्राप्येषु (prāpyeṣu) |
| vocative | प्राप्य (prāpya) | प्राप्ये (prāpye) | प्राप्याणि (prāpyāṇi) प्राप्या¹ (prāpyā¹) |
- ¹Vedic
Derived terms
- प्राप्यक (prāpyaka)