प्राप्य

Hindi

Etymology

Borrowed from Sanskrit प्राप्य (prāpya).

Pronunciation

  • (Delhi) IPA(key): /pɾɑːp.jᵊ/, [pɾäːp.jᵊ]

Noun

प्राप्य • (prāpyam

  1. a sum due

Declension

Declension of प्राप्य (masc cons-stem)
singular plural
direct प्राप्य
prāpya
प्राप्य
prāpya
oblique प्राप्य
prāpya
प्राप्यों
prāpyõ
vocative प्राप्य
prāpya
प्राप्यो
prāpyo

Adjective

प्राप्य • (prāpya)

  1. obtainable
  2. due

Derived terms

Sanskrit

Etymology

From the root प्राप् (prāp, to reach, attain, obtain), a compound of प्र- (pra-, prepositional prefix) +‎ आप् (āp, to reach, obtain).

Pronunciation

Adjective

प्राप्य • (prāpya) stem

  1. to be reached, attainable, acquirable, procurable
  2. fit, proper, suitable

Declension

Masculine a-stem declension of प्राप्य
singular dual plural
nominative प्राप्यः (prāpyaḥ) प्राप्यौ (prāpyau)
प्राप्या¹ (prāpyā¹)
प्राप्याः (prāpyāḥ)
प्राप्यासः¹ (prāpyāsaḥ¹)
accusative प्राप्यम् (prāpyam) प्राप्यौ (prāpyau)
प्राप्या¹ (prāpyā¹)
प्राप्यान् (prāpyān)
instrumental प्राप्येण (prāpyeṇa) प्राप्याभ्याम् (prāpyābhyām) प्राप्यैः (prāpyaiḥ)
प्राप्येभिः¹ (prāpyebhiḥ¹)
dative प्राप्याय (prāpyāya) प्राप्याभ्याम् (prāpyābhyām) प्राप्येभ्यः (prāpyebhyaḥ)
ablative प्राप्यात् (prāpyāt) प्राप्याभ्याम् (prāpyābhyām) प्राप्येभ्यः (prāpyebhyaḥ)
genitive प्राप्यस्य (prāpyasya) प्राप्ययोः (prāpyayoḥ) प्राप्याणाम् (prāpyāṇām)
locative प्राप्ये (prāpye) प्राप्ययोः (prāpyayoḥ) प्राप्येषु (prāpyeṣu)
vocative प्राप्य (prāpya) प्राप्यौ (prāpyau)
प्राप्या¹ (prāpyā¹)
प्राप्याः (prāpyāḥ)
प्राप्यासः¹ (prāpyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्राप्या
singular dual plural
nominative प्राप्या (prāpyā) प्राप्ये (prāpye) प्राप्याः (prāpyāḥ)
accusative प्राप्याम् (prāpyām) प्राप्ये (prāpye) प्राप्याः (prāpyāḥ)
instrumental प्राप्यया (prāpyayā)
प्राप्या¹ (prāpyā¹)
प्राप्याभ्याम् (prāpyābhyām) प्राप्याभिः (prāpyābhiḥ)
dative प्राप्यायै (prāpyāyai) प्राप्याभ्याम् (prāpyābhyām) प्राप्याभ्यः (prāpyābhyaḥ)
ablative प्राप्यायाः (prāpyāyāḥ)
प्राप्यायै² (prāpyāyai²)
प्राप्याभ्याम् (prāpyābhyām) प्राप्याभ्यः (prāpyābhyaḥ)
genitive प्राप्यायाः (prāpyāyāḥ)
प्राप्यायै² (prāpyāyai²)
प्राप्ययोः (prāpyayoḥ) प्राप्याणाम् (prāpyāṇām)
locative प्राप्यायाम् (prāpyāyām) प्राप्ययोः (prāpyayoḥ) प्राप्यासु (prāpyāsu)
vocative प्राप्ये (prāpye) प्राप्ये (prāpye) प्राप्याः (prāpyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राप्य
singular dual plural
nominative प्राप्यम् (prāpyam) प्राप्ये (prāpye) प्राप्याणि (prāpyāṇi)
प्राप्या¹ (prāpyā¹)
accusative प्राप्यम् (prāpyam) प्राप्ये (prāpye) प्राप्याणि (prāpyāṇi)
प्राप्या¹ (prāpyā¹)
instrumental प्राप्येण (prāpyeṇa) प्राप्याभ्याम् (prāpyābhyām) प्राप्यैः (prāpyaiḥ)
प्राप्येभिः¹ (prāpyebhiḥ¹)
dative प्राप्याय (prāpyāya) प्राप्याभ्याम् (prāpyābhyām) प्राप्येभ्यः (prāpyebhyaḥ)
ablative प्राप्यात् (prāpyāt) प्राप्याभ्याम् (prāpyābhyām) प्राप्येभ्यः (prāpyebhyaḥ)
genitive प्राप्यस्य (prāpyasya) प्राप्ययोः (prāpyayoḥ) प्राप्याणाम् (prāpyāṇām)
locative प्राप्ये (prāpye) प्राप्ययोः (prāpyayoḥ) प्राप्येषु (prāpyeṣu)
vocative प्राप्य (prāpya) प्राप्ये (prāpye) प्राप्याणि (prāpyāṇi)
प्राप्या¹ (prāpyā¹)
  • ¹Vedic

Derived terms