प्रियकारक

Sanskrit

Alternative scripts

Etymology

From प्रिय n (priya, love, kindness, noun) +‎ कार (kāra, doer, maker, adjective) +‎ -क (-ka, diminutive suffix).

Pronunciation

Adjective

प्रियकारक • (priyakāraka) stem

  1. causing pleasure or gladness, agreeable

Declension

Masculine a-stem declension of प्रियकारक
singular dual plural
nominative प्रियकारकः (priyakārakaḥ) प्रियकारकौ (priyakārakau)
प्रियकारका¹ (priyakārakā¹)
प्रियकारकाः (priyakārakāḥ)
प्रियकारकासः¹ (priyakārakāsaḥ¹)
accusative प्रियकारकम् (priyakārakam) प्रियकारकौ (priyakārakau)
प्रियकारका¹ (priyakārakā¹)
प्रियकारकान् (priyakārakān)
instrumental प्रियकारकेण (priyakārakeṇa) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकैः (priyakārakaiḥ)
प्रियकारकेभिः¹ (priyakārakebhiḥ¹)
dative प्रियकारकाय (priyakārakāya) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकेभ्यः (priyakārakebhyaḥ)
ablative प्रियकारकात् (priyakārakāt) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकेभ्यः (priyakārakebhyaḥ)
genitive प्रियकारकस्य (priyakārakasya) प्रियकारकयोः (priyakārakayoḥ) प्रियकारकाणाम् (priyakārakāṇām)
locative प्रियकारके (priyakārake) प्रियकारकयोः (priyakārakayoḥ) प्रियकारकेषु (priyakārakeṣu)
vocative प्रियकारक (priyakāraka) प्रियकारकौ (priyakārakau)
प्रियकारका¹ (priyakārakā¹)
प्रियकारकाः (priyakārakāḥ)
प्रियकारकासः¹ (priyakārakāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रियकारिका
singular dual plural
nominative प्रियकारिका (priyakārikā) प्रियकारिके (priyakārike) प्रियकारिकाः (priyakārikāḥ)
accusative प्रियकारिकाम् (priyakārikām) प्रियकारिके (priyakārike) प्रियकारिकाः (priyakārikāḥ)
instrumental प्रियकारिकया (priyakārikayā)
प्रियकारिका¹ (priyakārikā¹)
प्रियकारिकाभ्याम् (priyakārikābhyām) प्रियकारिकाभिः (priyakārikābhiḥ)
dative प्रियकारिकायै (priyakārikāyai) प्रियकारिकाभ्याम् (priyakārikābhyām) प्रियकारिकाभ्यः (priyakārikābhyaḥ)
ablative प्रियकारिकायाः (priyakārikāyāḥ)
प्रियकारिकायै² (priyakārikāyai²)
प्रियकारिकाभ्याम् (priyakārikābhyām) प्रियकारिकाभ्यः (priyakārikābhyaḥ)
genitive प्रियकारिकायाः (priyakārikāyāḥ)
प्रियकारिकायै² (priyakārikāyai²)
प्रियकारिकयोः (priyakārikayoḥ) प्रियकारिकाणाम् (priyakārikāṇām)
locative प्रियकारिकायाम् (priyakārikāyām) प्रियकारिकयोः (priyakārikayoḥ) प्रियकारिकासु (priyakārikāsu)
vocative प्रियकारिके (priyakārike) प्रियकारिके (priyakārike) प्रियकारिकाः (priyakārikāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रियकारक
singular dual plural
nominative प्रियकारकम् (priyakārakam) प्रियकारके (priyakārake) प्रियकारकाणि (priyakārakāṇi)
प्रियकारका¹ (priyakārakā¹)
accusative प्रियकारकम् (priyakārakam) प्रियकारके (priyakārake) प्रियकारकाणि (priyakārakāṇi)
प्रियकारका¹ (priyakārakā¹)
instrumental प्रियकारकेण (priyakārakeṇa) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकैः (priyakārakaiḥ)
प्रियकारकेभिः¹ (priyakārakebhiḥ¹)
dative प्रियकारकाय (priyakārakāya) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकेभ्यः (priyakārakebhyaḥ)
ablative प्रियकारकात् (priyakārakāt) प्रियकारकाभ्याम् (priyakārakābhyām) प्रियकारकेभ्यः (priyakārakebhyaḥ)
genitive प्रियकारकस्य (priyakārakasya) प्रियकारकयोः (priyakārakayoḥ) प्रियकारकाणाम् (priyakārakāṇām)
locative प्रियकारके (priyakārake) प्रियकारकयोः (priyakārakayoḥ) प्रियकारकेषु (priyakārakeṣu)
vocative प्रियकारक (priyakāraka) प्रियकारके (priyakārake) प्रियकारकाणि (priyakārakāṇi)
प्रियकारका¹ (priyakārakā¹)
  • ¹Vedic

Further reading