प्रेरण

Sanskrit

Etymology

From प्र- (pra-) +‎ ईरण (īraṇa).

Noun

प्रेरण • (preraṇa) stemn

  1. inspiration
  2. action, activity
  3. setting in motion
  4. urging, inciting, direction, command

Declension

Neuter a-stem declension of प्रेरण
singular dual plural
nominative प्रेरणम् (preraṇam) प्रेरणे (preraṇe) प्रेरणानि (preraṇāni)
accusative प्रेरणम् (preraṇam) प्रेरणे (preraṇe) प्रेरणानि (preraṇāni)
instrumental प्रेरणेन (preraṇena) प्रेरणाभ्याम् (preraṇābhyām) प्रेरणैः (preraṇaiḥ)
dative प्रेरणाय (preraṇāya) प्रेरणाभ्याम् (preraṇābhyām) प्रेरणेभ्यः (preraṇebhyaḥ)
ablative प्रेरणात् (preraṇāt) प्रेरणाभ्याम् (preraṇābhyām) प्रेरणेभ्यः (preraṇebhyaḥ)
genitive प्रेरणस्य (preraṇasya) प्रेरणयोः (preraṇayoḥ) प्रेरणानाम् (preraṇānām)
locative प्रेरणे (preraṇe) प्रेरणयोः (preraṇayoḥ) प्रेरणेषु (preraṇeṣu)
vocative प्रेरण (preraṇa) प्रेरणे (preraṇe) प्रेरणानि (preraṇāni)