प्रोक्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *práwktas (declared, proclaimed), from *pra + *uktás, from Proto-Indo-European *wekʷ-. Cognate with Avestan 𐬟𐬭𐬀𐬊𐬑𐬙𐬀 (fraoxta, proclaimed). By surface analysis, प्र- (pra-) +‎ उक्त (ukta).

Pronunciation

Adjective

प्रोक्त • (prokta) stem

  1. declared, proclaimed, announced
    • c. 200 BCE – 200 CE, Manusmṛti:
      एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
      अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन्रणे रिपून् ।
      eṣoʼnupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ.
      asmāddharmānna cyaveta kṣatriyo ghnanraṇe ripūn.
      Thus has been declared the blameless, primeval law for warriors; from this law a Kshatriya must not depart, when he strikes his foes in battle.
  2. told, mentioned, taught

Declension

Masculine a-stem declension of प्रोक्त
singular dual plural
nominative प्रोक्तः (proktaḥ) प्रोक्तौ (proktau)
प्रोक्ता¹ (proktā¹)
प्रोक्ताः (proktāḥ)
प्रोक्तासः¹ (proktāsaḥ¹)
accusative प्रोक्तम् (proktam) प्रोक्तौ (proktau)
प्रोक्ता¹ (proktā¹)
प्रोक्तान् (proktān)
instrumental प्रोक्तेन (proktena) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तैः (proktaiḥ)
प्रोक्तेभिः¹ (proktebhiḥ¹)
dative प्रोक्ताय (proktāya) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तेभ्यः (proktebhyaḥ)
ablative प्रोक्तात् (proktāt) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तेभ्यः (proktebhyaḥ)
genitive प्रोक्तस्य (proktasya) प्रोक्तयोः (proktayoḥ) प्रोक्तानाम् (proktānām)
locative प्रोक्ते (prokte) प्रोक्तयोः (proktayoḥ) प्रोक्तेषु (prokteṣu)
vocative प्रोक्त (prokta) प्रोक्तौ (proktau)
प्रोक्ता¹ (proktā¹)
प्रोक्ताः (proktāḥ)
प्रोक्तासः¹ (proktāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of प्रोक्ता
singular dual plural
nominative प्रोक्ता (proktā) प्रोक्ते (prokte) प्रोक्ताः (proktāḥ)
accusative प्रोक्ताम् (proktām) प्रोक्ते (prokte) प्रोक्ताः (proktāḥ)
instrumental प्रोक्तया (proktayā)
प्रोक्ता¹ (proktā¹)
प्रोक्ताभ्याम् (proktābhyām) प्रोक्ताभिः (proktābhiḥ)
dative प्रोक्तायै (proktāyai) प्रोक्ताभ्याम् (proktābhyām) प्रोक्ताभ्यः (proktābhyaḥ)
ablative प्रोक्तायाः (proktāyāḥ)
प्रोक्तायै² (proktāyai²)
प्रोक्ताभ्याम् (proktābhyām) प्रोक्ताभ्यः (proktābhyaḥ)
genitive प्रोक्तायाः (proktāyāḥ)
प्रोक्तायै² (proktāyai²)
प्रोक्तयोः (proktayoḥ) प्रोक्तानाम् (proktānām)
locative प्रोक्तायाम् (proktāyām) प्रोक्तयोः (proktayoḥ) प्रोक्तासु (proktāsu)
vocative प्रोक्ते (prokte) प्रोक्ते (prokte) प्रोक्ताः (proktāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रोक्त
singular dual plural
nominative प्रोक्तम् (proktam) प्रोक्ते (prokte) प्रोक्तानि (proktāni)
प्रोक्ता¹ (proktā¹)
accusative प्रोक्तम् (proktam) प्रोक्ते (prokte) प्रोक्तानि (proktāni)
प्रोक्ता¹ (proktā¹)
instrumental प्रोक्तेन (proktena) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तैः (proktaiḥ)
प्रोक्तेभिः¹ (proktebhiḥ¹)
dative प्रोक्ताय (proktāya) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तेभ्यः (proktebhyaḥ)
ablative प्रोक्तात् (proktāt) प्रोक्ताभ्याम् (proktābhyām) प्रोक्तेभ्यः (proktebhyaḥ)
genitive प्रोक्तस्य (proktasya) प्रोक्तयोः (proktayoḥ) प्रोक्तानाम् (proktānām)
locative प्रोक्ते (prokte) प्रोक्तयोः (proktayoḥ) प्रोक्तेषु (prokteṣu)
vocative प्रोक्त (prokta) प्रोक्ते (prokte) प्रोक्तानि (proktāni)
प्रोक्ता¹ (proktā¹)
  • ¹Vedic