प्लक्ष

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

प्लक्ष • (plakṣa) stemm

  1. the Indian fig tree (Ficus benghalensis)

Declension

Masculine a-stem declension of प्लक्ष
singular dual plural
nominative प्लक्षः (plakṣaḥ) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षाः (plakṣāḥ)
प्लक्षासः¹ (plakṣāsaḥ¹)
accusative प्लक्षम् (plakṣam) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षान् (plakṣān)
instrumental प्लक्षेण (plakṣeṇa) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षैः (plakṣaiḥ)
प्लक्षेभिः¹ (plakṣebhiḥ¹)
dative प्लक्षाय (plakṣāya) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षेभ्यः (plakṣebhyaḥ)
ablative प्लक्षात् (plakṣāt) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षेभ्यः (plakṣebhyaḥ)
genitive प्लक्षस्य (plakṣasya) प्लक्षयोः (plakṣayoḥ) प्लक्षाणाम् (plakṣāṇām)
locative प्लक्षे (plakṣe) प्लक्षयोः (plakṣayoḥ) प्लक्षेषु (plakṣeṣu)
vocative प्लक्ष (plakṣa) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षाः (plakṣāḥ)
प्लक्षासः¹ (plakṣāsaḥ¹)
  • ¹Vedic

Derived terms