प्लक्षद्वीप

Sanskrit

Alternative scripts

Etymology

Compound of प्लक्ष (plakṣa, fig) +‎ द्वीप (dvīpá, island).

Pronunciation

Proper noun

प्लक्षद्वीप • (plakṣadvīpá) stemm

  1. (Hinduism, Buddhism, Jainism) Plakshadvipa one of the seven regions of the Earth.
    Coordinate terms: जम्बुद्वीप (jambudvīpa), प्लक्षद्वीप (plakṣadvīpa), शमलद्वीप (śamaladvīpa), कुशद्वीप (kuśadvīpa), क्रौञ्चद्वीप (krauñcadvīpa), शाकद्वीप (śākadvīpa), पुष्करद्वीप (puṣkaradvīpa)

Declension

Masculine a-stem declension of प्लक्षद्वीप
singular dual plural
nominative प्लक्षद्वीपः (plakṣadvīpáḥ) प्लक्षद्वीपौ (plakṣadvīpaú)
प्लक्षद्वीपा¹ (plakṣadvīpā́¹)
प्लक्षद्वीपाः (plakṣadvīpā́ḥ)
प्लक्षद्वीपासः¹ (plakṣadvīpā́saḥ¹)
accusative प्लक्षद्वीपम् (plakṣadvīpám) प्लक्षद्वीपौ (plakṣadvīpaú)
प्लक्षद्वीपा¹ (plakṣadvīpā́¹)
प्लक्षद्वीपान् (plakṣadvīpā́n)
instrumental प्लक्षद्वीपेन (plakṣadvīpéna) प्लक्षद्वीपाभ्याम् (plakṣadvīpā́bhyām) प्लक्षद्वीपैः (plakṣadvīpaíḥ)
प्लक्षद्वीपेभिः¹ (plakṣadvīpébhiḥ¹)
dative प्लक्षद्वीपाय (plakṣadvīpā́ya) प्लक्षद्वीपाभ्याम् (plakṣadvīpā́bhyām) प्लक्षद्वीपेभ्यः (plakṣadvīpébhyaḥ)
ablative प्लक्षद्वीपात् (plakṣadvīpā́t) प्लक्षद्वीपाभ्याम् (plakṣadvīpā́bhyām) प्लक्षद्वीपेभ्यः (plakṣadvīpébhyaḥ)
genitive प्लक्षद्वीपस्य (plakṣadvīpásya) प्लक्षद्वीपयोः (plakṣadvīpáyoḥ) प्लक्षद्वीपानाम् (plakṣadvīpā́nām)
locative प्लक्षद्वीपे (plakṣadvīpé) प्लक्षद्वीपयोः (plakṣadvīpáyoḥ) प्लक्षद्वीपेषु (plakṣadvīpéṣu)
vocative प्लक्षद्वीप (plákṣadvīpa) प्लक्षद्वीपौ (plákṣadvīpau)
प्लक्षद्वीपा¹ (plákṣadvīpā¹)
प्लक्षद्वीपाः (plákṣadvīpāḥ)
प्लक्षद्वीपासः¹ (plákṣadvīpāsaḥ¹)
  • ¹Vedic