फणिन्

Sanskrit

Alternative scripts

Etymology

From फण (phaṇa) +‎ -इन् (-in).

Pronunciation

Noun

फणिन् • (phaṇin) stemm

  1. "hooded", a serpent (Naja naja, syn. Coluber naja)
  2. name of Rāhu and Patañjali
  3. a species of shrub

Declension

Masculine in-stem declension of फणिन्
singular dual plural
nominative फणी (phaṇī) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
accusative फणिनम् (phaṇinam) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
instrumental फणिना (phaṇinā) फणिभ्याम् (phaṇibhyām) फणिभिः (phaṇibhiḥ)
dative फणिने (phaṇine) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
ablative फणिनः (phaṇinaḥ) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
genitive फणिनः (phaṇinaḥ) फणिनोः (phaṇinoḥ) फणिनाम् (phaṇinām)
locative फणिनि (phaṇini) फणिनोः (phaṇinoḥ) फणिषु (phaṇiṣu)
vocative फणिन् (phaṇin) फणिनौ (phaṇinau)
फणिना¹ (phaṇinā¹)
फणिनः (phaṇinaḥ)
  • ¹Vedic

Descendants

  • Assamese: ফণী (phoni)
  • Bengali: ফণী (phoni)
  • Pali: phaṇi, phaṇī
  • English: Phani
  • Tamil: பணி (paṇi)
  • Thai: ผณิน (pà-nin)

Noun

फणिन् • (phaṇin) stemn

  1. (probably) tin or lead

Declension

Neuter in-stem declension of फणिन्
singular dual plural
nominative फणि (phaṇi) फणिनी (phaṇinī) फणीनि (phaṇīni)
accusative फणि (phaṇi) फणिनी (phaṇinī) फणीनि (phaṇīni)
instrumental फणिना (phaṇinā) फणिभ्याम् (phaṇibhyām) फणिभिः (phaṇibhiḥ)
dative फणिने (phaṇine) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
ablative फणिनः (phaṇinaḥ) फणिभ्याम् (phaṇibhyām) फणिभ्यः (phaṇibhyaḥ)
genitive फणिनः (phaṇinaḥ) फणिनोः (phaṇinoḥ) फणिनाम् (phaṇinām)
locative फणिनि (phaṇini) फणिनोः (phaṇinoḥ) फणिषु (phaṇiṣu)
vocative फणि (phaṇi)
फणिन् (phaṇin)
फणिनी (phaṇinī) फणीनि (phaṇīni)