फिङ्गक

Sanskrit

Etymology

Diminutive of *फिङ्ग (*phiṅga), from Proto-Indo-European *(s)pingos (chaffinch). Compare Ancient Greek σπίγγος (spíngos, chaffinch), Russian пе́нка (pénka, wren), Welsh pinc (finch), German Fink, Old English finċ (English finch).

Pronunciation

Noun

फिङ्गक • (phiṅgaka) stemm

  1. species of shrike; a small fork-tailed bird

Declension

Masculine a-stem declension of फिङ्गक
singular dual plural
nominative फिङ्गकः (phiṅgakaḥ) फिङ्गकौ (phiṅgakau) फिङ्गकाः (phiṅgakāḥ)
accusative फिङ्गकम् (phiṅgakam) फिङ्गकौ (phiṅgakau) फिङ्गकान् (phiṅgakān)
instrumental फिङ्गकेन (phiṅgakena) फिङ्गकाभ्याम् (phiṅgakābhyām) फिङ्गकैः (phiṅgakaiḥ)
dative फिङ्गकाय (phiṅgakāya) फिङ्गकाभ्याम् (phiṅgakābhyām) फिङ्गकेभ्यः (phiṅgakebhyaḥ)
ablative फिङ्गकात् (phiṅgakāt) फिङ्गकाभ्याम् (phiṅgakābhyām) फिङ्गकेभ्यः (phiṅgakebhyaḥ)
genitive फिङ्गकस्य (phiṅgakasya) फिङ्गकयोः (phiṅgakayoḥ) फिङ्गकानाम् (phiṅgakānām)
locative फिङ्गके (phiṅgake) फिङ्गकयोः (phiṅgakayoḥ) फिङ्गकेषु (phiṅgakeṣu)
vocative फिङ्गक (phiṅgaka) फिङ्गकौ (phiṅgakau) फिङ्गकाः (phiṅgakāḥ)

Descendants

  • Assamese: ফিঙা (phiṅa)
  • Hindi: फिंगा (phiṅgā)