बन्दिन्

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

    Borrowed from Persian بندی (bandi).

    Adjective

    बन्दिन् • (bandin) stem

    1. (Classical Sanskrit) prisoner, captive, slave
    Declension
    Masculine in-stem declension of बन्दिन्
    singular dual plural
    nominative बन्दी (bandī) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)
    accusative बन्दिनम् (bandinam) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)
    instrumental बन्दिना (bandinā) बन्दिभ्याम् (bandibhyām) बन्दिभिः (bandibhiḥ)
    dative बन्दिने (bandine) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    ablative बन्दिनः (bandinaḥ) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    genitive बन्दिनः (bandinaḥ) बन्दिनोः (bandinoḥ) बन्दिनाम् (bandinām)
    locative बन्दिनि (bandini) बन्दिनोः (bandinoḥ) बन्दिषु (bandiṣu)
    vocative बन्दिन् (bandin) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)
    Feminine ī-stem declension of बन्दिनी
    singular dual plural
    nominative बन्दिनी (bandinī) बन्दिन्यौ (bandinyau) बन्दिन्यः (bandinyaḥ)
    accusative बन्दिनीम् (bandinīm) बन्दिन्यौ (bandinyau) बन्दिनीः (bandinīḥ)
    instrumental बन्दिन्या (bandinyā) बन्दिनीभ्याम् (bandinībhyām) बन्दिनीभिः (bandinībhiḥ)
    dative बन्दिन्यै (bandinyai) बन्दिनीभ्याम् (bandinībhyām) बन्दिनीभ्यः (bandinībhyaḥ)
    ablative बन्दिन्याः (bandinyāḥ) बन्दिनीभ्याम् (bandinībhyām) बन्दिनीभ्यः (bandinībhyaḥ)
    genitive बन्दिन्याः (bandinyāḥ) बन्दिन्योः (bandinyoḥ) बन्दिनीनाम् (bandinīnām)
    locative बन्दिन्याम् (bandinyām) बन्दिन्योः (bandinyoḥ) बन्दिनीषु (bandinīṣu)
    vocative बन्दिनि (bandini) बन्दिन्यौ (bandinyau) बन्दिन्यः (bandinyaḥ)
    Neuter in-stem declension of बन्दिन्
    singular dual plural
    nominative बन्दि (bandi) बन्दिनी (bandinī) बन्दीनि (bandīni)
    accusative बन्दि (bandi) बन्दिनी (bandinī) बन्दीनि (bandīni)
    instrumental बन्दिना (bandinā) बन्दिभ्याम् (bandibhyām) बन्दिभिः (bandibhiḥ)
    dative बन्दिने (bandine) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    ablative बन्दिनः (bandinaḥ) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    genitive बन्दिनः (bandinaḥ) बन्दिनोः (bandinoḥ) बन्दिनाम् (bandinām)
    locative बन्दिनि (bandini) बन्दिनोः (bandinoḥ) बन्दिषु (bandiṣu)
    vocative बन्दि (bandi)
    बन्दिन् (bandin)
    बन्दिनी (bandinī) बन्दीनि (bandīni)

    Etymology 2

    See the etymology of the corresponding lemma form.

    Noun

    बन्दिन् • (bandin) stemm

    1. alternative form of वन्दिन् (vandin, praiser, bard, herald)
    Declension
    Masculine in-stem declension of बन्दिन्
    singular dual plural
    nominative बन्दी (bandī) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)
    accusative बन्दिनम् (bandinam) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)
    instrumental बन्दिना (bandinā) बन्दिभ्याम् (bandibhyām) बन्दिभिः (bandibhiḥ)
    dative बन्दिने (bandine) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    ablative बन्दिनः (bandinaḥ) बन्दिभ्याम् (bandibhyām) बन्दिभ्यः (bandibhyaḥ)
    genitive बन्दिनः (bandinaḥ) बन्दिनोः (bandinoḥ) बन्दिनाम् (bandinām)
    locative बन्दिनि (bandini) बन्दिनोः (bandinoḥ) बन्दिषु (bandiṣu)
    vocative बन्दिन् (bandin) बन्दिनौ (bandinau) बन्दिनः (bandinaḥ)

    Further reading