बन्धन

Sanskrit

Alternative scripts

Etymology

    From the root बन्ध् (bandh) +‎ -अन (-ana), from Proto-Indo-European *bʰendʰ- (to bind, tie).

    Pronunciation

    Noun

    बन्धन • (bándhana) stemn

    1. a bond, fetter, tie
      • c. 1500 BCE – 1000 BCE, Ṛgveda 7.59.12:
        त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम् ।
        उ॒र्वा॒रु॒कम् इ॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑क्षीय॒ मामृता॑त् ॥
        tryàmbakaṃ yajāmahe sugándhiṃ puṣṭivárdhanam.
        urvārukám iva bándhanān mṛtyór mukṣīya mā́mṛ́tāt.
        • 1896 translation by Ralph T. H. Griffith
          We worship Tryambaka, the sweet augmenter of prosperity.
          As [a ripe] cucumber [is released from its bondage to the plant], so may I be released from death; not [from] immortality.
    2. a rope, cord
    3. the act of binding, tying

    Declension

    Neuter a-stem declension of बन्धन
    singular dual plural
    nominative बन्धनम् (bándhanam) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    accusative बन्धनम् (bándhanam) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    instrumental बन्धनेन (bándhanena) बन्धनाभ्याम् (bándhanābhyām) बन्धनैः (bándhanaiḥ)
    बन्धनेभिः¹ (bándhanebhiḥ¹)
    dative बन्धनाय (bándhanāya) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    ablative बन्धनात् (bándhanāt) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    genitive बन्धनस्य (bándhanasya) बन्धनयोः (bándhanayoḥ) बन्धनानाम् (bándhanānām)
    locative बन्धने (bándhane) बन्धनयोः (bándhanayoḥ) बन्धनेषु (bándhaneṣu)
    vocative बन्धन (bándhana) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    • ¹Vedic

    Adjective

    बन्धन • (bándhana) stem

    1. binding, tying, fettering

    Declension

    Masculine a-stem declension of बन्धन
    singular dual plural
    nominative बन्धनः (bándhanaḥ) बन्धनौ (bándhanau)
    बन्धना¹ (bándhanā¹)
    बन्धनाः (bándhanāḥ)
    बन्धनासः¹ (bándhanāsaḥ¹)
    accusative बन्धनम् (bándhanam) बन्धनौ (bándhanau)
    बन्धना¹ (bándhanā¹)
    बन्धनान् (bándhanān)
    instrumental बन्धनेन (bándhanena) बन्धनाभ्याम् (bándhanābhyām) बन्धनैः (bándhanaiḥ)
    बन्धनेभिः¹ (bándhanebhiḥ¹)
    dative बन्धनाय (bándhanāya) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    ablative बन्धनात् (bándhanāt) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    genitive बन्धनस्य (bándhanasya) बन्धनयोः (bándhanayoḥ) बन्धनानाम् (bándhanānām)
    locative बन्धने (bándhane) बन्धनयोः (bándhanayoḥ) बन्धनेषु (bándhaneṣu)
    vocative बन्धन (bándhana) बन्धनौ (bándhanau)
    बन्धना¹ (bándhanā¹)
    बन्धनाः (bándhanāḥ)
    बन्धनासः¹ (bándhanāsaḥ¹)
    • ¹Vedic
    Feminine ī-stem declension of बन्धनी
    singular dual plural
    nominative बन्धनी (bándhanī) बन्धन्यौ (bándhanyau)
    बन्धनी¹ (bándhanī¹)
    बन्धन्यः (bándhanyaḥ)
    बन्धनीः¹ (bándhanīḥ¹)
    accusative बन्धनीम् (bándhanīm) बन्धन्यौ (bándhanyau)
    बन्धनी¹ (bándhanī¹)
    बन्धनीः (bándhanīḥ)
    instrumental बन्धन्या (bándhanyā) बन्धनीभ्याम् (bándhanībhyām) बन्धनीभिः (bándhanībhiḥ)
    dative बन्धन्यै (bándhanyai) बन्धनीभ्याम् (bándhanībhyām) बन्धनीभ्यः (bándhanībhyaḥ)
    ablative बन्धन्याः (bándhanyāḥ)
    बन्धन्यै² (bándhanyai²)
    बन्धनीभ्याम् (bándhanībhyām) बन्धनीभ्यः (bándhanībhyaḥ)
    genitive बन्धन्याः (bándhanyāḥ)
    बन्धन्यै² (bándhanyai²)
    बन्धन्योः (bándhanyoḥ) बन्धनीनाम् (bándhanīnām)
    locative बन्धन्याम् (bándhanyām) बन्धन्योः (bándhanyoḥ) बन्धनीषु (bándhanīṣu)
    vocative बन्धनि (bándhani) बन्धन्यौ (bándhanyau)
    बन्धनी¹ (bándhanī¹)
    बन्धन्यः (bándhanyaḥ)
    बन्धनीः¹ (bándhanīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of बन्धन
    singular dual plural
    nominative बन्धनम् (bándhanam) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    accusative बन्धनम् (bándhanam) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    instrumental बन्धनेन (bándhanena) बन्धनाभ्याम् (bándhanābhyām) बन्धनैः (bándhanaiḥ)
    बन्धनेभिः¹ (bándhanebhiḥ¹)
    dative बन्धनाय (bándhanāya) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    ablative बन्धनात् (bándhanāt) बन्धनाभ्याम् (bándhanābhyām) बन्धनेभ्यः (bándhanebhyaḥ)
    genitive बन्धनस्य (bándhanasya) बन्धनयोः (bándhanayoḥ) बन्धनानाम् (bándhanānām)
    locative बन्धने (bándhane) बन्धनयोः (bándhanayoḥ) बन्धनेषु (bándhaneṣu)
    vocative बन्धन (bándhana) बन्धने (bándhane) बन्धनानि (bándhanāni)
    बन्धना¹ (bándhanā¹)
    • ¹Vedic

    Descendants

    • Ashokan Prakrit: 𑀩𑀁𑀥𑀦 (baṃdhana)
      • Prakrit: 𑀩𑀁𑀥𑀡 (baṃdhaṇa)
    • Pali: bandhana