बलराम

Sanskrit

Alternative scripts

Etymology

Compound of बल (bala, strength) +‎ राम (rāma)

Pronunciation

Proper noun

बलराम • (balarāma) stemm

  1. (Hinduism) Balarama, son of Vasudeva, and Rohini, brother of Subhadra, and Krishna

Declension

Masculine a-stem declension of बलराम
singular dual plural
nominative बलरामः (balarāmaḥ) बलरामौ (balarāmau) बलरामाः (balarāmāḥ)
accusative बलरामम् (balarāmam) बलरामौ (balarāmau) बलरामान् (balarāmān)
instrumental बलरामेण (balarāmeṇa) बलरामाभ्याम् (balarāmābhyām) बलरामैः (balarāmaiḥ)
dative बलरामाय (balarāmāya) बलरामाभ्याम् (balarāmābhyām) बलरामेभ्यः (balarāmebhyaḥ)
ablative बलरामात् (balarāmāt) बलरामाभ्याम् (balarāmābhyām) बलरामेभ्यः (balarāmebhyaḥ)
genitive बलरामस्य (balarāmasya) बलरामयोः (balarāmayoḥ) बलरामाणाम् (balarāmāṇām)
locative बलरामे (balarāme) बलरामयोः (balarāmayoḥ) बलरामेषु (balarāmeṣu)
vocative बलराम (balarāma) बलरामौ (balarāmau) बलरामाः (balarāmāḥ)