बलिवर्द

Sanskrit

Alternative scripts

Pronunciation

Noun

बलिवर्द • (balivarda) stemm

  1. alternative form of बलीवर्द (balīvarda)

Declension

Masculine a-stem declension of बलिवर्द
singular dual plural
nominative बलिवर्दः (balivardaḥ) बलिवर्दौ (balivardau)
बलिवर्दा¹ (balivardā¹)
बलिवर्दाः (balivardāḥ)
बलिवर्दासः¹ (balivardāsaḥ¹)
accusative बलिवर्दम् (balivardam) बलिवर्दौ (balivardau)
बलिवर्दा¹ (balivardā¹)
बलिवर्दान् (balivardān)
instrumental बलिवर्देन (balivardena) बलिवर्दाभ्याम् (balivardābhyām) बलिवर्दैः (balivardaiḥ)
बलिवर्देभिः¹ (balivardebhiḥ¹)
dative बलिवर्दाय (balivardāya) बलिवर्दाभ्याम् (balivardābhyām) बलिवर्देभ्यः (balivardebhyaḥ)
ablative बलिवर्दात् (balivardāt) बलिवर्दाभ्याम् (balivardābhyām) बलिवर्देभ्यः (balivardebhyaḥ)
genitive बलिवर्दस्य (balivardasya) बलिवर्दयोः (balivardayoḥ) बलिवर्दानाम् (balivardānām)
locative बलिवर्दे (balivarde) बलिवर्दयोः (balivardayoḥ) बलिवर्देषु (balivardeṣu)
vocative बलिवर्द (balivarda) बलिवर्दौ (balivardau)
बलिवर्दा¹ (balivardā¹)
बलिवर्दाः (balivardāḥ)
बलिवर्दासः¹ (balivardāsaḥ¹)
  • ¹Vedic