बलीवर्द

Sanskrit

Alternative forms

Alternative scripts

Etymology

A compound of बलिन् (balin, strong) and non-Aryan substrate word for "ox".

Pronunciation

Noun

बलीवर्द • (balīvárda) stemm

  1. bull, ox
    Synonyms: वृषभ (vṛṣabha), उक्षाण (ukṣāṇa)

Declension

Masculine a-stem declension of बलीवर्द
singular dual plural
nominative बलीवर्दः (balīvárdaḥ) बलीवर्दौ (balīvárdau)
बलीवर्दा¹ (balīvárdā¹)
बलीवर्दाः (balīvárdāḥ)
बलीवर्दासः¹ (balīvárdāsaḥ¹)
accusative बलीवर्दम् (balīvárdam) बलीवर्दौ (balīvárdau)
बलीवर्दा¹ (balīvárdā¹)
बलीवर्दान् (balīvárdān)
instrumental बलीवर्देन (balīvárdena) बलीवर्दाभ्याम् (balīvárdābhyām) बलीवर्दैः (balīvárdaiḥ)
बलीवर्देभिः¹ (balīvárdebhiḥ¹)
dative बलीवर्दाय (balīvárdāya) बलीवर्दाभ्याम् (balīvárdābhyām) बलीवर्देभ्यः (balīvárdebhyaḥ)
ablative बलीवर्दात् (balīvárdāt) बलीवर्दाभ्याम् (balīvárdābhyām) बलीवर्देभ्यः (balīvárdebhyaḥ)
genitive बलीवर्दस्य (balīvárdasya) बलीवर्दयोः (balīvárdayoḥ) बलीवर्दानाम् (balīvárdānām)
locative बलीवर्दे (balīvárde) बलीवर्दयोः (balīvárdayoḥ) बलीवर्देषु (balīvárdeṣu)
vocative बलीवर्द (bálīvarda) बलीवर्दौ (bálīvardau)
बलीवर्दा¹ (bálīvardā¹)
बलीवर्दाः (bálīvardāḥ)
बलीवर्दासः¹ (bálīvardāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀩𑀮𑀻𑀯𑀤𑁆𑀤 (balīvadda), 𑀩𑀮𑀺𑀯𑀤𑁆𑀤 (balivadda), 𑀩𑀮𑀺𑀤𑁆𑀤 (balidda), 𑀩𑀮𑀤𑁆𑀤 (baladda​)
    • Assamese: বলদ (bolod), বলধ (bolodh)
    • Awadhi: बर्धु (bardhu)
    • Bengali: বলদ (bolod)
    • Bhojpuri: बरध (baradh)
    • Gujarati: બળદ (baḷda)
    • Hindi: बलद (balad), बरद (barad), बरध (baradh), बर्धा (bardhā)
    • Maithili: बरद (barad)
    • Punjabi: ਬਲ੍ਦ੍ (bald), ਬਲ੍ਧ੍ (baldh), ਬਲ੍ਹ੍ਦ (balhd), ਬਲੇਦ (baled)
    • Odia: ବଳଦ (baḷada)

References