बलिन्

Sanskrit

Alternative scripts

Etymology

बल (bála, strong) +‎ -इन् (-in). Most descendants mean "ox", for which compare and see descendants of बलिवर्द (balivarda).

Pronunciation

Adjective

बलिन् • (balín) stem

  1. powerful, strong, mighty, stout, robust

Declension

Masculine in-stem declension of बलिन्
singular dual plural
nominative बली (balī́) बलिनौ (balínau)
बलिना¹ (balínā¹)
बलिनः (balínaḥ)
accusative बलिनम् (balínam) बलिनौ (balínau)
बलिना¹ (balínā¹)
बलिनः (balínaḥ)
instrumental बलिना (balínā) बलिभ्याम् (balíbhyām) बलिभिः (balíbhiḥ)
dative बलिने (balíne) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
ablative बलिनः (balínaḥ) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
genitive बलिनः (balínaḥ) बलिनोः (balínoḥ) बलिनाम् (balínām)
locative बलिनि (balíni) बलिनोः (balínoḥ) बलिषु (balíṣu)
vocative बलिन् (bálin) बलिनौ (bálinau)
बलिना¹ (bálinā¹)
बलिनः (bálinaḥ)
  • ¹Vedic
Feminine ī-stem declension of बलिनी
singular dual plural
nominative बलिनी (balínī) बलिन्यौ (balínyau)
बलिनी¹ (balínī¹)
बलिन्यः (balínyaḥ)
बलिनीः¹ (balínīḥ¹)
accusative बलिनीम् (balínīm) बलिन्यौ (balínyau)
बलिनी¹ (balínī¹)
बलिनीः (balínīḥ)
instrumental बलिन्या (balínyā) बलिनीभ्याम् (balínībhyām) बलिनीभिः (balínībhiḥ)
dative बलिन्यै (balínyai) बलिनीभ्याम् (balínībhyām) बलिनीभ्यः (balínībhyaḥ)
ablative बलिन्याः (balínyāḥ)
बलिन्यै² (balínyai²)
बलिनीभ्याम् (balínībhyām) बलिनीभ्यः (balínībhyaḥ)
genitive बलिन्याः (balínyāḥ)
बलिन्यै² (balínyai²)
बलिन्योः (balínyoḥ) बलिनीनाम् (balínīnām)
locative बलिन्याम् (balínyām) बलिन्योः (balínyoḥ) बलिनीषु (balínīṣu)
vocative बलिनि (bálini) बलिन्यौ (bálinyau)
बलिनी¹ (bálinī¹)
बलिन्यः (bálinyaḥ)
बलिनीः¹ (bálinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of बलिन्
singular dual plural
nominative बलि (balí) बलिनी (balínī) बलीनि (balī́ni)
accusative बलि (balí) बलिनी (balínī) बलीनि (balī́ni)
instrumental बलिना (balínā) बलिभ्याम् (balíbhyām) बलिभिः (balíbhiḥ)
dative बलिने (balíne) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
ablative बलिनः (balínaḥ) बलिभ्याम् (balíbhyām) बलिभ्यः (balíbhyaḥ)
genitive बलिनः (balínaḥ) बलिनोः (balínoḥ) बलिनाम् (balínām)
locative बलिनि (balíni) बलिनोः (balínoḥ) बलिषु (balíṣu)
vocative बलि (báli)
बलिन् (bálin)
बलिनी (bálinī) बलीनि (bálīni)

Descendants

  • Pali: balin, balika
  • Prakrit: 𑀩𑀮𑀺 (bali), 𑀩𑀮𑀺𑀅 (balia)
    • Nepali: बलियो (baliyo)
    • Bengali: বলী (boli)
    • Assamese: বলী (boli)
    • Gujarati: બળી (baḷī), બળિયું (baḷiyũ)
    • Marathi: बळी (baḷī), बळिया (baḷiyā)
  • Hindi: बली (balī)

Noun

बलिन् • (balin) stemm

  1. a soldier
  2. a hog bull, buffalo, camel, kind of sheep, serpent

Declension

Masculine in-stem declension of बलिन्
singular dual plural
nominative बली (balī) बलिनौ (balinau)
बलिना¹ (balinā¹)
बलिनः (balinaḥ)
accusative बलिनम् (balinam) बलिनौ (balinau)
बलिना¹ (balinā¹)
बलिनः (balinaḥ)
instrumental बलिना (balinā) बलिभ्याम् (balibhyām) बलिभिः (balibhiḥ)
dative बलिने (baline) बलिभ्याम् (balibhyām) बलिभ्यः (balibhyaḥ)
ablative बलिनः (balinaḥ) बलिभ्याम् (balibhyām) बलिभ्यः (balibhyaḥ)
genitive बलिनः (balinaḥ) बलिनोः (balinoḥ) बलिनाम् (balinām)
locative बलिनि (balini) बलिनोः (balinoḥ) बलिषु (baliṣu)
vocative बलिन् (balin) बलिनौ (balinau)
बलिना¹ (balinā¹)
बलिनः (balinaḥ)
  • ¹Vedic

Derived terms

Descendants

With -𑀇𑀮𑁆𑀮- (-illa-) and dissimilation of *balilla > *baïlla:

  • Prakrit: 𑀩𑀇𑀮𑁆𑀮 (baïlla, ox), 𑀩𑁂𑀮𑁆𑀮𑀕 (bĕllaga)

References