बहुव्रीहि

Hindi

Etymology

Borrowed from Sanskrit बहुव्रीहि (bahúvrīhi).

Pronunciation

  • (Delhi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

Noun

बहुव्रीहि • (bahuvrīhim

  1. (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)

Declension

Declension of बहुव्रीहि (masc i-stem)
singular plural
direct बहुव्रीहि
bahuvrīhi
बहुव्रीहि
bahuvrīhi
oblique बहुव्रीहि
bahuvrīhi
बहुव्रीहियों
bahuvrīhiyõ
vocative बहुव्रीहि
bahuvrīhi
बहुव्रीहियो
bahuvrīhiyo

Sanskrit

FWOTD – 24 December 2012

Alternative scripts

Etymology

Bahuvrīhi compound of बहु (bahú, much) +‎ व्रीहि (vrīhí, rice).

Pronunciation

Adjective

बहुव्रीहि • (bahuvrīhí) stem

  1. possessing much rice
  2. (figuratively) rich, wealthy

Declension

Masculine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीन् (bahuvrīhī́n)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye) बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
  • ¹Vedic
Feminine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीः (bahuvrīhī́ḥ)
instrumental बहुव्रीह्या (bahuvrīhyā́)
बहुव्रीही¹ (bahuvrīhī́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye)
बहुव्रीह्यै² (bahuvrīhyaí²)
बहुव्रीही¹ (bahuvrīhī́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्याः² (bahuvrīhyā́ḥ²)
बहुव्रीह्यै³ (bahuvrīhyaí³)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्याः² (bahuvrīhyā́ḥ²)
बहुव्रीह्यै³ (bahuvrīhyaí³)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीह्याम्² (bahuvrīhyā́m²)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहि (bahuvrīhí) बहुव्रीहिणी (bahuvrīhíṇī) बहुव्रीहीणि (bahuvrīhī́ṇi)
बहुव्रीहि¹ (bahuvrīhí¹)
बहुव्रीही¹ (bahuvrīhī́¹)
accusative बहुव्रीहि (bahuvrīhí) बहुव्रीहिणी (bahuvrīhíṇī) बहुव्रीहीणि (bahuvrīhī́ṇi)
बहुव्रीहि¹ (bahuvrīhí¹)
बहुव्रीही¹ (bahuvrīhī́¹)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहिणे (bahuvrīhíṇe)
बहुव्रीहये (bahuvrīháye)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहिणः (bahuvrīhíṇaḥ)
बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहिणः (bahuvrīhíṇaḥ)
बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीहिणोः (bahuvrīhíṇoḥ)
बहुव्रीह्योः (bahuvrīhyóḥ)
बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहिणि (bahuvrīhíṇi)
बहुव्रीहौ (bahuvrīhaú)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीहिणोः (bahuvrīhíṇoḥ)
बहुव्रीह्योः (bahuvrīhyóḥ)
बहुव्रीहिषु (bahuvrīhíṣu)
vocative बहुव्रीहि (báhuvrīhi)
बहुव्रीहे (báhuvrīhe)
बहुव्रीहिणी (báhuvrīhiṇī) बहुव्रीहीणि (báhuvrīhīṇi)
बहुव्रीहि¹ (báhuvrīhi¹)
बहुव्रीही¹ (báhuvrīhī¹)
  • ¹Vedic

Noun

बहुव्रीहि • (bahuvrīhí) stemm

  1. (grammar, lexicography) bahuvrihi

Declension

Masculine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीन् (bahuvrīhī́n)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye) बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
  • ¹Vedic

References