बुध्न

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰudʰnás (bottom), from Proto-Indo-European *bʰudʰ-nó-s (bottom).

Cognate with Avestan 𐬠𐬏𐬥𐬀 (būna), Persian بن (bon, bottom), Ancient Greek πυθμήν (puthmḗn, bottom), Latin fundus (bottom) (whence the name of the country Honduras), Old English botm, bodan (whence English bottom).

Pronunciation

Noun

बुध्न • (budhná) stemm or n

  1. bottom, ground, base, depth, lowest part of anything (as the root of a tree etc.)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.17.14:
      आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥
      ā́ kṛṣṇá īṃ juhurāṇó jigharti tvacó budhné rájaso asyá yónau.
      The black undulating cloud sprinkles water on him, in this mid-air's depth, at the base of darkness
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of बुध्न
singular dual plural
nominative बुध्नः (budhnáḥ) बुध्नौ (budhnaú)
बुध्ना¹ (budhnā́¹)
बुध्नाः (budhnā́ḥ)
बुध्नासः¹ (budhnā́saḥ¹)
accusative बुध्नम् (budhnám) बुध्नौ (budhnaú)
बुध्ना¹ (budhnā́¹)
बुध्नान् (budhnā́n)
instrumental बुध्नेन (budhnéna) बुध्नाभ्याम् (budhnā́bhyām) बुध्नैः (budhnaíḥ)
बुध्नेभिः¹ (budhnébhiḥ¹)
dative बुध्नाय (budhnā́ya) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
ablative बुध्नात् (budhnā́t) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
genitive बुध्नस्य (budhnásya) बुध्नयोः (budhnáyoḥ) बुध्नानाम् (budhnā́nām)
locative बुध्ने (budhné) बुध्नयोः (budhnáyoḥ) बुध्नेषु (budhnéṣu)
vocative बुध्न (búdhna) बुध्नौ (búdhnau)
बुध्ना¹ (búdhnā¹)
बुध्नाः (búdhnāḥ)
बुध्नासः¹ (búdhnāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of बुध्न
singular dual plural
nominative बुध्नम् (budhnám) बुध्ने (budhné) बुध्नानि (budhnā́ni)
बुध्ना¹ (budhnā́¹)
accusative बुध्नम् (budhnám) बुध्ने (budhné) बुध्नानि (budhnā́ni)
बुध्ना¹ (budhnā́¹)
instrumental बुध्नेन (budhnéna) बुध्नाभ्याम् (budhnā́bhyām) बुध्नैः (budhnaíḥ)
बुध्नेभिः¹ (budhnébhiḥ¹)
dative बुध्नाय (budhnā́ya) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
ablative बुध्नात् (budhnā́t) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
genitive बुध्नस्य (budhnásya) बुध्नयोः (budhnáyoḥ) बुध्नानाम् (budhnā́nām)
locative बुध्ने (budhné) बुध्नयोः (budhnáyoḥ) बुध्नेषु (budhnéṣu)
vocative बुध्न (búdhna) बुध्ने (búdhne) बुध्नानि (búdhnāni)
बुध्ना¹ (búdhnā¹)
  • ¹Vedic

Derived terms

  • बुध्नरोग (budhnaroga)
  • बुध्नवत् (budhnávat)
  • बुध्न्य (budhnyà), बुध्निय (budhníya)

Descendants

  • Gujarati: બૂધું (būdhũ)
  • Telugu: బుధ్నము (budhnamu)

Proper noun

बुध्न • (budhná) stemm

  1. name of a son of the 14th Manu (VP.)

Declension

Masculine a-stem declension of बुध्न
singular dual plural
nominative बुध्नः (budhnáḥ) बुध्नौ (budhnaú)
बुध्ना¹ (budhnā́¹)
बुध्नाः (budhnā́ḥ)
बुध्नासः¹ (budhnā́saḥ¹)
accusative बुध्नम् (budhnám) बुध्नौ (budhnaú)
बुध्ना¹ (budhnā́¹)
बुध्नान् (budhnā́n)
instrumental बुध्नेन (budhnéna) बुध्नाभ्याम् (budhnā́bhyām) बुध्नैः (budhnaíḥ)
बुध्नेभिः¹ (budhnébhiḥ¹)
dative बुध्नाय (budhnā́ya) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
ablative बुध्नात् (budhnā́t) बुध्नाभ्याम् (budhnā́bhyām) बुध्नेभ्यः (budhnébhyaḥ)
genitive बुध्नस्य (budhnásya) बुध्नयोः (budhnáyoḥ) बुध्नानाम् (budhnā́nām)
locative बुध्ने (budhné) बुध्नयोः (budhnáyoḥ) बुध्नेषु (budhnéṣu)
vocative बुध्न (búdhna) बुध्नौ (búdhnau)
बुध्ना¹ (búdhnā¹)
बुध्नाः (búdhnāḥ)
बुध्नासः¹ (búdhnāsaḥ¹)
  • ¹Vedic

Adjective

बुध्न • (budhna) stem

  1. misspelling of बुध्न्य (budhnyà)

Declension

Masculine a-stem declension of बुध्न
singular dual plural
nominative बुध्नः (budhnaḥ) बुध्नौ (budhnau)
बुध्ना¹ (budhnā¹)
बुध्नाः (budhnāḥ)
बुध्नासः¹ (budhnāsaḥ¹)
accusative बुध्नम् (budhnam) बुध्नौ (budhnau)
बुध्ना¹ (budhnā¹)
बुध्नान् (budhnān)
instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
बुध्नेभिः¹ (budhnebhiḥ¹)
dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)
vocative बुध्न (budhna) बुध्नौ (budhnau)
बुध्ना¹ (budhnā¹)
बुध्नाः (budhnāḥ)
बुध्नासः¹ (budhnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बुध्ना
singular dual plural
nominative बुध्ना (budhnā) बुध्ने (budhne) बुध्नाः (budhnāḥ)
accusative बुध्नाम् (budhnām) बुध्ने (budhne) बुध्नाः (budhnāḥ)
instrumental बुध्नया (budhnayā)
बुध्ना¹ (budhnā¹)
बुध्नाभ्याम् (budhnābhyām) बुध्नाभिः (budhnābhiḥ)
dative बुध्नायै (budhnāyai) बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
ablative बुध्नायाः (budhnāyāḥ)
बुध्नायै² (budhnāyai²)
बुध्नाभ्याम् (budhnābhyām) बुध्नाभ्यः (budhnābhyaḥ)
genitive बुध्नायाः (budhnāyāḥ)
बुध्नायै² (budhnāyai²)
बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
locative बुध्नायाम् (budhnāyām) बुध्नयोः (budhnayoḥ) बुध्नासु (budhnāsu)
vocative बुध्ने (budhne) बुध्ने (budhne) बुध्नाः (budhnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बुध्न
singular dual plural
nominative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
बुध्ना¹ (budhnā¹)
accusative बुध्नम् (budhnam) बुध्ने (budhne) बुध्नानि (budhnāni)
बुध्ना¹ (budhnā¹)
instrumental बुध्नेन (budhnena) बुध्नाभ्याम् (budhnābhyām) बुध्नैः (budhnaiḥ)
बुध्नेभिः¹ (budhnebhiḥ¹)
dative बुध्नाय (budhnāya) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
ablative बुध्नात् (budhnāt) बुध्नाभ्याम् (budhnābhyām) बुध्नेभ्यः (budhnebhyaḥ)
genitive बुध्नस्य (budhnasya) बुध्नयोः (budhnayoḥ) बुध्नानाम् (budhnānām)
locative बुध्ने (budhne) बुध्नयोः (budhnayoḥ) बुध्नेषु (budhneṣu)
vocative बुध्न (budhna) बुध्ने (budhne) बुध्नानि (budhnāni)
बुध्ना¹ (budhnā¹)
  • ¹Vedic

References