बुन्द

Sanskrit

Etymology

Uncertain. Perhaps from Proto-Indo-European *bud- (to shoot, sprout); if so, then possibly cognate with English put, Lithuanian budė, budis (mushroom, fungus). However, Kuiper suggests a Munda or otherwise substrate origin, cognate with Sanskrit बाण (bāṇa).

Pronunciation

Noun

बुन्द • (bundá) stemm

  1. an arrow
    Synonym: इषु (íṣu)

Declension

Masculine a-stem declension of बुन्द
singular dual plural
nominative बुन्दः (bundáḥ) बुन्दौ (bundaú)
बुन्दा¹ (bundā́¹)
बुन्दाः (bundā́ḥ)
बुन्दासः¹ (bundā́saḥ¹)
accusative बुन्दम् (bundám) बुन्दौ (bundaú)
बुन्दा¹ (bundā́¹)
बुन्दान् (bundā́n)
instrumental बुन्देन (bundéna) बुन्दाभ्याम् (bundā́bhyām) बुन्दैः (bundaíḥ)
बुन्देभिः¹ (bundébhiḥ¹)
dative बुन्दाय (bundā́ya) बुन्दाभ्याम् (bundā́bhyām) बुन्देभ्यः (bundébhyaḥ)
ablative बुन्दात् (bundā́t) बुन्दाभ्याम् (bundā́bhyām) बुन्देभ्यः (bundébhyaḥ)
genitive बुन्दस्य (bundásya) बुन्दयोः (bundáyoḥ) बुन्दानाम् (bundā́nām)
locative बुन्दे (bundé) बुन्दयोः (bundáyoḥ) बुन्देषु (bundéṣu)
vocative बुन्द (búnda) बुन्दौ (búndau)
बुन्दा¹ (búndā¹)
बुन्दाः (búndāḥ)
बुन्दासः¹ (búndāsaḥ¹)
  • ¹Vedic