बृहत्

See also: बहुत

Hindi

Alternative forms

  • वृहत् (vŕhat), वृहत (vŕhat), बृहत (bŕhat)

Etymology

Learned borrowing from Sanskrit बृहत् (bṛhat). Doublet of बुलंद (buland).

Pronunciation

  • (Delhi) IPA(key): /bɾɪ.ɦət̪/, [bɾɪ.ɦɐt̪]

Adjective

बृहत् • (bŕhat) (indeclinable)

  1. (literary, in compounds) large, great, big; mighty, strong
    • 2006, Harendra Prasad Sinha, भारतीय दर्शन की रूपरेखा [Outline of Indian Philosophy][1], Motilal Banarsidass, →ISBN, page 155, →ISBN:
      शरीर के आकार में अन्तर होने के कारण आत्मा के भी भिन्न-भिन्न आकार हो जाते हैं। हाथी में निवास करने वाली आत्मा का रूप बृहत् है।
      śarīr ke ākār mẽ antar hone ke kāraṇ ātmā ke bhī bhinn-bhinn ākār ho jāte ha͠i. hāthī mẽ nivās karne vālī ātmā kā rūp bŕhat hai.
      Due to the difference in the size of the body, the soul also has varying shapes. The form of the soul residing in the elephant is large.

References

Sanskrit

Alternative forms

  • वृहत् (vṛhat)later variant

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰr̥ȷ́ʰáns, from Proto-Indo-European *bʰérǵʰonts (high, lofty). Cognate with Avestan 𐬠𐬆𐬭𐬆𐬰𐬀𐬧𐬙 (bərəzaṇt), Persian بلند (boland). The Sanskrit root is बृह् (bṛh, to be thick, grow great or strong, increase, expand).

Pronunciation

Adjective

बृहत् • (bṛhát) stem (comparative बर्हीयस्, superlative बर्हिष्ठ)

  1. large, great, big, bulky, lofty; long, tall; mighty, strong
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.52.9:
      बृ॒हत्स्व श्च॑न्द्र॒मम॑व॒द्यदु॒क्थ्य१॒॑मकृ॑ण्वत भि॒यसा॒ रोह॑णं दि॒वः ।
      यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व॑र्नृ॒षाचो॑ म॒रुतोऽम॑द॒न्ननु॑ ॥
      bṛhátsvá ścandramámavadyádukthyàmákṛṇvata bhiyásā róhaṇaṃ diváḥ.
      yánmā́nuṣapradhanā índramūtáyaḥ svàrnṛṣā́co marútóʼmadannánu.
      In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven.
      When Indra's helpers fighting for the good of men, the Maruts, faithful to mankind, joyed in the light.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.27.7:
      पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।
      बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥
      pípartu no áditī rā́japutrā́ti dvéṣāṃsyaryamā́ sugébhiḥ.
      bṛhánmitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ.
      Mother of Kings, may Aditi transport us, by fair paths Aryaman, beyond all hatred.
      May we uninjured, girt by many heroes, win Varuna's and Mitra's high protection.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.108.9:
      अ॒भि द्यु॒म्नं बृ॒हद्यश॒ इष॑स्पते दिदी॒हि दे॑व देव॒युः ।
      वि कोशं॑ मध्य॒मं यु॑व ॥
      abhí dyumnáṃ bṛhádyáśa íṣaspate didīhí deva devayúḥ.
      ví kóśaṃ madhyamáṃ yuva.
      Make great glory shine on us, thou Lord of strengthening food, God, as the Friend of Gods: Unclose the fount of middle air.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.12.10.1:
      एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत् ।
      evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat.
      Thus, [all] that is skinny, fat, tiny, big is untrue and other true living things are lifeless.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.53.22:
      काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः ।
      कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥
      kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ.
      kumbhakarṇo bṛhatkarṇaḥ suhutoʼgnirivābabhau.
      Kumbhakarna with long ears, adorned with golden armlets and bracelets worn on his upper arms along with ornament for his breast, shone like fire, well-fed with oblations.
  2. clear, loud, high (as sound)

Declension

Masculine at-stem declension of बृहत्
singular dual plural
nominative बृहन् (bṛhán) बृहन्तौ (bṛhántau)
बृहन्ता¹ (bṛhántā¹)
बृहन्तः (bṛhántaḥ)
accusative बृहन्तम् (bṛhántam) बृहन्तौ (bṛhántau)
बृहन्ता¹ (bṛhántā¹)
बृहतः (bṛhatáḥ)
instrumental बृहता (bṛhatā́) बृहद्भ्याम् (bṛhádbhyām) बृहद्भिः (bṛhádbhiḥ)
dative बृहते (bṛhaté) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
ablative बृहतः (bṛhatáḥ) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
genitive बृहतः (bṛhatáḥ) बृहतोः (bṛhatóḥ) बृहताम् (bṛhatā́m)
locative बृहति (bṛhatí) बृहतोः (bṛhatóḥ) बृहत्सु (bṛhátsu)
vocative बृहन् (bṛ́han) बृहन्तौ (bṛ́hantau)
बृहन्ता¹ (bṛ́hantā¹)
बृहन्तः (bṛ́hantaḥ)
  • ¹Vedic
Feminine ī-stem declension of बृहती
singular dual plural
nominative बृहती (bṛhatī́) बृहत्यौ (bṛhatyaù)
बृहती¹ (bṛhatī́¹)
बृहत्यः (bṛhatyàḥ)
बृहतीः¹ (bṛhatī́ḥ¹)
accusative बृहतीम् (bṛhatī́m) बृहत्यौ (bṛhatyaù)
बृहती¹ (bṛhatī́¹)
बृहतीः (bṛhatī́ḥ)
instrumental बृहत्या (bṛhatyā́) बृहतीभ्याम् (bṛhatī́bhyām) बृहतीभिः (bṛhatī́bhiḥ)
dative बृहत्यै (bṛhatyaí) बृहतीभ्याम् (bṛhatī́bhyām) बृहतीभ्यः (bṛhatī́bhyaḥ)
ablative बृहत्याः (bṛhatyā́ḥ)
बृहत्यै² (bṛhatyaí²)
बृहतीभ्याम् (bṛhatī́bhyām) बृहतीभ्यः (bṛhatī́bhyaḥ)
genitive बृहत्याः (bṛhatyā́ḥ)
बृहत्यै² (bṛhatyaí²)
बृहत्योः (bṛhatyóḥ) बृहतीनाम् (bṛhatī́nām)
locative बृहत्याम् (bṛhatyā́m) बृहत्योः (bṛhatyóḥ) बृहतीषु (bṛhatī́ṣu)
vocative बृहति (bṛ́hati) बृहत्यौ (bṛ́hatyau)
बृहती¹ (bṛ́hatī¹)
बृहत्यः (bṛ́hatyaḥ)
बृहतीः¹ (bṛ́hatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of बृहत्
singular dual plural
nominative बृहत् (bṛhát) बृहन्ती (bṛhántī) बृहन्ति (bṛhánti)
accusative बृहत् (bṛhát) बृहन्ती (bṛhántī) बृहन्ति (bṛhánti)
instrumental बृहता (bṛhatā́) बृहद्भ्याम् (bṛhádbhyām) बृहद्भिः (bṛhádbhiḥ)
dative बृहते (bṛhaté) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
ablative बृहतः (bṛhatáḥ) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
genitive बृहतः (bṛhatáḥ) बृहतोः (bṛhatóḥ) बृहताम् (bṛhatā́m)
locative बृहति (bṛhatí) बृहतोः (bṛhatóḥ) बृहत्सु (bṛhátsu)
vocative बृहत् (bṛ́hat) बृहन्ती (bṛ́hantī) बृहन्ति (bṛ́hanti)

Derived terms

Descendants

  • Dhivehi: ބޮޑު (boḍu)
  • Hindi: बृहत् (bŕhat), वृहत् (vŕhat), वृहत (vŕhat), बृहत (bŕhat)

Noun

बृहत् • (bṛhát) stemn

  1. height
  2. sky, heaven

Declension

Neuter at-stem declension of बृहत्
singular dual plural
nominative बृहत् (bṛhát) बृहन्ती (bṛhántī) बृहन्ति (bṛhánti)
accusative बृहत् (bṛhát) बृहन्ती (bṛhántī) बृहन्ति (bṛhánti)
instrumental बृहता (bṛhatā́) बृहद्भ्याम् (bṛhádbhyām) बृहद्भिः (bṛhádbhiḥ)
dative बृहते (bṛhaté) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
ablative बृहतः (bṛhatáḥ) बृहद्भ्याम् (bṛhádbhyām) बृहद्भ्यः (bṛhádbhyaḥ)
genitive बृहतः (bṛhatáḥ) बृहतोः (bṛhatóḥ) बृहताम् (bṛhatā́m)
locative बृहति (bṛhatí) बृहतोः (bṛhatóḥ) बृहत्सु (bṛhátsu)
vocative बृहत् (bṛ́hat) बृहन्ती (bṛ́hantī) बृहन्ति (bṛ́hanti)

Adverb

बृहत् • (bṛhat)

  1. greatly, much, highly
  2. mightily
  3. aloud, loudly

References