ब्रह्मदारु

Sanskrit

Etymology

ब्रह्म (brahma, Brahma) +‎ दारु (dāru, wood)

Pronunciation

Noun

ब्रह्मदारु • (brahmadāru) stemm

  1. the mulberry tree (Morus indica)
  2. mulberry fruit

Declension

Masculine u-stem declension of ब्रह्मदारु
singular dual plural
nominative ब्रह्मदारुः (brahmadāruḥ) ब्रह्मदारू (brahmadārū) ब्रह्मदारवः (brahmadāravaḥ)
accusative ब्रह्मदारुम् (brahmadārum) ब्रह्मदारू (brahmadārū) ब्रह्मदारून् (brahmadārūn)
instrumental ब्रह्मदारुणा (brahmadāruṇā)
ब्रह्मदार्वा¹ (brahmadārvā¹)
ब्रह्मदारुभ्याम् (brahmadārubhyām) ब्रह्मदारुभिः (brahmadārubhiḥ)
dative ब्रह्मदारवे (brahmadārave)
ब्रह्मदार्वे¹ (brahmadārve¹)
ब्रह्मदारुभ्याम् (brahmadārubhyām) ब्रह्मदारुभ्यः (brahmadārubhyaḥ)
ablative ब्रह्मदारोः (brahmadāroḥ)
ब्रह्मदार्वः¹ (brahmadārvaḥ¹)
ब्रह्मदारुभ्याम् (brahmadārubhyām) ब्रह्मदारुभ्यः (brahmadārubhyaḥ)
genitive ब्रह्मदारोः (brahmadāroḥ)
ब्रह्मदार्वः¹ (brahmadārvaḥ¹)
ब्रह्मदार्वोः (brahmadārvoḥ) ब्रह्मदारूणाम् (brahmadārūṇām)
locative ब्रह्मदारौ (brahmadārau) ब्रह्मदार्वोः (brahmadārvoḥ) ब्रह्मदारुषु (brahmadāruṣu)
vocative ब्रह्मदारो (brahmadāro) ब्रह्मदारू (brahmadārū) ब्रह्मदारवः (brahmadāravaḥ)
  • ¹Vedic