ब्राह्म
Sanskrit
Etymology
From ब्रह्मन् (brahman), for which it is also the vrddhi form in compounds.
Pronunciation
- (Vedic) IPA(key): /bɾɑːɦ.mɐ/
- (Classical Sanskrit) IPA(key): /bɾɑːɦ.mɐ/
Adjective
ब्राह्म • (brāhmá)
- relating to Brahma, holy, sacred, divine
- relating to sacred knowledge, prescribed by the Veda, scriptural
- sacred to the Veda
- relating or belonging to the Brahmins or the sacerdotal class peculiar or favourable to or consisting of Brahmans, Brahminical
- belonging to an inhabitant of Brahma's world
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | ब्राह्मः (brāhmaḥ) | ब्राह्मौ (brāhmau) | ब्राह्माः (brāhmāḥ) |
| accusative | ब्राह्मम् (brāhmam) | ब्राह्मौ (brāhmau) | ब्राह्मान् (brāhmān) |
| instrumental | ब्राह्मेण (brāhmeṇa) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मैः (brāhmaiḥ) |
| dative | ब्राह्माय (brāhmāya) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| ablative | ब्राह्मात् (brāhmāt) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| genitive | ब्राह्मस्य (brāhmasya) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्माणाम् (brāhmāṇām) |
| locative | ब्राह्मे (brāhme) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्मेषु (brāhmeṣu) |
| vocative | ब्राह्म (brāhma) | ब्राह्मौ (brāhmau) | ब्राह्माः (brāhmāḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | ब्राह्मी (brāhmī) | ब्राह्म्यौ (brāhmyau) | ब्राह्म्यः (brāhmyaḥ) |
| accusative | ब्राह्मीम् (brāhmīm) | ब्राह्म्यौ (brāhmyau) | ब्राह्मीः (brāhmīḥ) |
| instrumental | ब्राह्म्या (brāhmyā) | ब्राह्मीभ्याम् (brāhmībhyām) | ब्राह्मीभिः (brāhmībhiḥ) |
| dative | ब्राह्म्यै (brāhmyai) | ब्राह्मीभ्याम् (brāhmībhyām) | ब्राह्मीभ्यः (brāhmībhyaḥ) |
| ablative | ब्राह्म्याः (brāhmyāḥ) | ब्राह्मीभ्याम् (brāhmībhyām) | ब्राह्मीभ्यः (brāhmībhyaḥ) |
| genitive | ब्राह्म्याः (brāhmyāḥ) | ब्राह्म्योः (brāhmyoḥ) | ब्राह्मीणाम् (brāhmīṇām) |
| locative | ब्राह्म्याम् (brāhmyām) | ब्राह्म्योः (brāhmyoḥ) | ब्राह्मीषु (brāhmīṣu) |
| vocative | ब्राह्मि (brāhmi) | ब्राह्म्यौ (brāhmyau) | ब्राह्म्यः (brāhmyaḥ) |
| singular | dual | plural | |
|---|---|---|---|
| nominative | ब्राह्मम् (brāhmam) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
| accusative | ब्राह्मम् (brāhmam) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
| instrumental | ब्राह्मेण (brāhmeṇa) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मैः (brāhmaiḥ) |
| dative | ब्राह्माय (brāhmāya) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| ablative | ब्राह्मात् (brāhmāt) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| genitive | ब्राह्मस्य (brāhmasya) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्माणाम् (brāhmāṇām) |
| locative | ब्राह्मे (brāhme) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्मेषु (brāhmeṣu) |
| vocative | ब्राह्म (brāhma) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
Noun
ब्राह्म • (brāhmá) stem, n
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | ब्राह्मम् (brāhmam) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
| accusative | ब्राह्मम् (brāhmam) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
| instrumental | ब्राह्मेण (brāhmeṇa) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मैः (brāhmaiḥ) |
| dative | ब्राह्माय (brāhmāya) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| ablative | ब्राह्मात् (brāhmāt) | ब्राह्माभ्याम् (brāhmābhyām) | ब्राह्मेभ्यः (brāhmebhyaḥ) |
| genitive | ब्राह्मस्य (brāhmasya) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्माणाम् (brāhmāṇām) |
| locative | ब्राह्मे (brāhme) | ब्राह्मयोः (brāhmayoḥ) | ब्राह्मेषु (brāhmeṣu) |
| vocative | ब्राह्म (brāhma) | ब्राह्मे (brāhme) | ब्राह्माणि (brāhmāṇi) |
Proper noun
ब्राह्म • (brāhmá) m