ब्राह्मणब्रुव

Sanskrit

Alternative scripts

Etymology

Compound of ब्राह्मण (brāhmaṇa, Brahmin) +‎ ब्रुव (bruva, calling oneself; merely in name).

Pronunciation

Noun

ब्राह्मणब्रुव • (brāhmaṇabruva) stemm (feminine ब्राह्मणिब्रुवा)

  1. “calling oneself a brahmin”: a brahmin only in name; one who is a brahmin only by birth and is not learned or attending to brahminical duties; a soi-disant brahmin; a pseudo-brahmin
    Synonyms: द्विजब्रुव (dvijabruva), ब्रह्मब्रुवाण (brahmabruvāṇa)
    • c. 700 CE, Daṇḍin, Daśakumāracarita, Uttarapīṭhikā, chapter 1:
      सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः
      soʼpi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ.
      • 1927 translation by Arthur W. Ryder
        Flaming with fury, he entered. He listened with fire in his eye; and having identified the pair, he sneered: “Aha! Here he is, the friend of Pushpodbhava, that foreign son of a merchant, that money-mad prig, that husband of Balachandrika who caused my younger brother’s death—damn her! Here he is, the handsome coxcomb, the arrogant artist, who tickles the silly townsfolk with his skill in a pack of juggling tricks, and fools them by shamming the dignity of something superhuman! A bogus robe of virtue outside, and rottenness inside! A mountebank! A quack! []

Declension

Masculine a-stem declension of ब्राह्मणब्रुव
singular dual plural
nominative ब्राह्मणब्रुवः (brāhmaṇabruvaḥ) ब्राह्मणब्रुवौ (brāhmaṇabruvau) ब्राह्मणब्रुवाः (brāhmaṇabruvāḥ)
accusative ब्राह्मणब्रुवम् (brāhmaṇabruvam) ब्राह्मणब्रुवौ (brāhmaṇabruvau) ब्राह्मणब्रुवान् (brāhmaṇabruvān)
instrumental ब्राह्मणब्रुवेण (brāhmaṇabruveṇa) ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) ब्राह्मणब्रुवैः (brāhmaṇabruvaiḥ)
dative ब्राह्मणब्रुवाय (brāhmaṇabruvāya) ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) ब्राह्मणब्रुवेभ्यः (brāhmaṇabruvebhyaḥ)
ablative ब्राह्मणब्रुवात् (brāhmaṇabruvāt) ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) ब्राह्मणब्रुवेभ्यः (brāhmaṇabruvebhyaḥ)
genitive ब्राह्मणब्रुवस्य (brāhmaṇabruvasya) ब्राह्मणब्रुवयोः (brāhmaṇabruvayoḥ) ब्राह्मणब्रुवाणाम् (brāhmaṇabruvāṇām)
locative ब्राह्मणब्रुवे (brāhmaṇabruve) ब्राह्मणब्रुवयोः (brāhmaṇabruvayoḥ) ब्राह्मणब्रुवेषु (brāhmaṇabruveṣu)
vocative ब्राह्मणब्रुव (brāhmaṇabruva) ब्राह्मणब्रुवौ (brāhmaṇabruvau) ब्राह्मणब्रुवाः (brāhmaṇabruvāḥ)

References