ब्राह्मणब्रुव
Sanskrit
Alternative scripts
Alternative scripts
- ব্ৰাহ্মণব্ৰুৱ (Assamese script)
- ᬩ᭄ᬭᬵᬳ᭄ᬫᬡᬩ᭄ᬭᬸᬯ (Balinese script)
- ব্রাহ্মণব্রুব (Bengali script)
- 𑰤𑰿𑰨𑰯𑰮𑰿𑰦𑰜𑰤𑰿𑰨𑰲𑰪 (Bhaiksuki script)
- 𑀩𑁆𑀭𑀸𑀳𑁆𑀫𑀡𑀩𑁆𑀭𑀼𑀯 (Brahmi script)
- ဗြာဟ္မဏဗြုဝ (Burmese script)
- બ્રાહ્મણબ્રુવ (Gujarati script)
- ਬ੍ਰਾਹ੍ਮਣਬ੍ਰੁਵ (Gurmukhi script)
- 𑌬𑍍𑌰𑌾𑌹𑍍𑌮𑌣𑌬𑍍𑌰𑍁𑌵 (Grantha script)
- ꦧꦿꦴꦲ꧀ꦩꦟꦧꦿꦸꦮ (Javanese script)
- 𑂥𑂹𑂩𑂰𑂯𑂹𑂧𑂝𑂥𑂹𑂩𑂳𑂫 (Kaithi script)
- ಬ್ರಾಹ್ಮಣಬ್ರುವ (Kannada script)
- ព្រាហ្មណព្រុវ (Khmer script)
- ພ຺ຣາຫ຺ມຓພ຺ຣຸວ (Lao script)
- ബ്രാഹ്മണബ്രുവ (Malayalam script)
- ᠪᡵᠠ᠊ᠠᡥᠮᠠᢏᠠᠪᡵᡠᠸᠠ (Manchu script)
- 𑘤𑘿𑘨𑘰𑘮𑘿𑘦𑘜𑘤𑘿𑘨𑘳𑘪 (Modi script)
- ᠪᠷᠠᢗᠾᠮᠠᢏᠠᠪᠷᠤᠸᠠ᠋ (Mongolian script)
- 𑧄𑧠𑧈𑧑𑧎𑧠𑧆𑦼𑧄𑧠𑧈𑧔𑧊 (Nandinagari script)
- 𑐧𑑂𑐬𑐵𑐴𑑂𑐩𑐞𑐧𑑂𑐬𑐸𑐰 (Newa script)
- ବ୍ରାହ୍ମଣବ୍ରୁଵ (Odia script)
- ꢨ꣄ꢬꢵꢲ꣄ꢪꢠꢨ꣄ꢬꢸꢮ (Saurashtra script)
- 𑆧𑇀𑆫𑆳𑆲𑇀𑆩𑆟𑆧𑇀𑆫𑆶𑆮 (Sharada script)
- 𑖤𑖿𑖨𑖯𑖮𑖿𑖦𑖜𑖤𑖿𑖨𑖲𑖪 (Siddham script)
- බ්රාහ්මණබ්රුව (Sinhalese script)
- 𑩲 𑪙𑩼𑩛𑪂 𑪙𑩴𑩪𑩲 𑪙𑩼𑩒𑩾 (Soyombo script)
- 𑚠𑚶𑚤𑚭𑚩𑚶𑚢𑚘𑚠𑚶𑚤𑚰𑚦 (Takri script)
- ப்³ராஹ்மணப்³ருவ (Tamil script)
- బ్రాహ్మణబ్రువ (Telugu script)
- พฺราหฺมณพฺรุว (Thai script)
- བྲཱ་ཧྨ་ཎ་བྲུ་ཝ (Tibetan script)
- 𑒥𑓂𑒩𑒰𑒯𑓂𑒧𑒝𑒥𑓂𑒩𑒳𑒫 (Tirhuta script)
- 𑨠𑩇𑨫𑨊𑨱𑩇𑨢𑨘𑨠𑩇𑨫𑨃𑨭 (Zanabazar Square script)
Etymology
Compound of ब्राह्मण (brāhmaṇa, “Brahmin”) + ब्रुव (bruva, “calling oneself; merely in name”).
Pronunciation
- (Classical Sanskrit) IPA(key): /bɾɑːɦ.mɐ.ɳɐb.ɾu.ʋɐ/
Noun
ब्राह्मणब्रुव • (brāhmaṇabruva) stem, m (feminine ब्राह्मणिब्रुवा)
- “calling oneself a brahmin”: a brahmin only in name; one who is a brahmin only by birth and is not learned or attending to brahminical duties; a soi-disant brahmin; a pseudo-brahmin
- Synonyms: द्विजब्रुव (dvijabruva), ब्रह्मब्रुवाण (brahmabruvāṇa)
- c. 700 CE, Daṇḍin, Daśakumāracarita, Uttarapīṭhikā, chapter 1:
- सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।
- soʼpi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ.
- 1927 translation by Arthur W. Ryder
- Flaming with fury, he entered. He listened with fire in his eye; and having identified the pair, he sneered: “Aha! Here he is, the friend of Pushpodbhava, that foreign son of a merchant, that money-mad prig, that husband of Balachandrika who caused my younger brother’s death—damn her! Here he is, the handsome coxcomb, the arrogant artist, who tickles the silly townsfolk with his skill in a pack of juggling tricks, and fools them by shamming the dignity of something superhuman! A bogus robe of virtue outside, and rottenness inside! A mountebank! A quack! […] ”
- सोऽपि कोपादागत्य निर्दहन्निव दहनगर्भया दृशा निशाम्योत्पन्नप्रत्यभिज्ञः कथं स एवैष मदनुजमरणनिमित्तभूतायाः पापाया बालचन्द्रिकायाः पत्युरत्यभिनिविष्टवित्तदर्पस्य वैदेशिकवणिक्पुत्रस्य पुष्पोद्भवस्य मित्रं रूपमत्तः कलाभिमानी नैकविधविप्रलम्भोपायपाटवावर्जितमूढपौरजनमिथ्यारोपितवितथदेवतानुभावः कपटधर्मकञ्चुको निगूढपापशीलश्चपलो ब्राह्मणब्रुवः ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | ब्राह्मणब्रुवः (brāhmaṇabruvaḥ) | ब्राह्मणब्रुवौ (brāhmaṇabruvau) | ब्राह्मणब्रुवाः (brāhmaṇabruvāḥ) |
| accusative | ब्राह्मणब्रुवम् (brāhmaṇabruvam) | ब्राह्मणब्रुवौ (brāhmaṇabruvau) | ब्राह्मणब्रुवान् (brāhmaṇabruvān) |
| instrumental | ब्राह्मणब्रुवेण (brāhmaṇabruveṇa) | ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) | ब्राह्मणब्रुवैः (brāhmaṇabruvaiḥ) |
| dative | ब्राह्मणब्रुवाय (brāhmaṇabruvāya) | ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) | ब्राह्मणब्रुवेभ्यः (brāhmaṇabruvebhyaḥ) |
| ablative | ब्राह्मणब्रुवात् (brāhmaṇabruvāt) | ब्राह्मणब्रुवाभ्याम् (brāhmaṇabruvābhyām) | ब्राह्मणब्रुवेभ्यः (brāhmaṇabruvebhyaḥ) |
| genitive | ब्राह्मणब्रुवस्य (brāhmaṇabruvasya) | ब्राह्मणब्रुवयोः (brāhmaṇabruvayoḥ) | ब्राह्मणब्रुवाणाम् (brāhmaṇabruvāṇām) |
| locative | ब्राह्मणब्रुवे (brāhmaṇabruve) | ब्राह्मणब्रुवयोः (brāhmaṇabruvayoḥ) | ब्राह्मणब्रुवेषु (brāhmaṇabruveṣu) |
| vocative | ब्राह्मणब्रुव (brāhmaṇabruva) | ब्राह्मणब्रुवौ (brāhmaṇabruvau) | ब्राह्मणब्रुवाः (brāhmaṇabruvāḥ) |
References
- Monier Williams (1899) “ब्राह्मणब्रुव”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 741, column 3.
- Bhaṭṭācārya, T. V. (1962) [1873] “ब्रा(व्रा)ह्मणब्रुव”, in Vācaspatyam: bṛhat saṃskṛtābhidhānam [Vachaspatyam: A Comprehensive Sanskrit Dictionary] (in Sanskrit), Varanasi: Chowkhamba Sanskrit Series Office, →OCLC, page 4615, column 1.