भयङ्कर

Sanskrit

Alternative scripts

Etymology

From भय (bhaya).

Pronunciation

Adjective

भयङ्कर • (bhayaṅkara)

  1. terrifying, appalling

Declension

Masculine a-stem declension of भयङ्कर
singular dual plural
nominative भयङ्करः (bhayaṅkaraḥ) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराः (bhayaṅkarāḥ)
भयङ्करासः¹ (bhayaṅkarāsaḥ¹)
accusative भयङ्करम् (bhayaṅkaram) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्करान् (bhayaṅkarān)
instrumental भयङ्करेण (bhayaṅkareṇa) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करैः (bhayaṅkaraiḥ)
भयङ्करेभिः¹ (bhayaṅkarebhiḥ¹)
dative भयङ्कराय (bhayaṅkarāya) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
ablative भयङ्करात् (bhayaṅkarāt) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
genitive भयङ्करस्य (bhayaṅkarasya) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्कराणाम् (bhayaṅkarāṇām)
locative भयङ्करे (bhayaṅkare) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्करेषु (bhayaṅkareṣu)
vocative भयङ्कर (bhayaṅkara) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराः (bhayaṅkarāḥ)
भयङ्करासः¹ (bhayaṅkarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भयङ्करा
singular dual plural
nominative भयङ्करा (bhayaṅkarā) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
accusative भयङ्कराम् (bhayaṅkarām) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
instrumental भयङ्करया (bhayaṅkarayā)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभिः (bhayaṅkarābhiḥ)
dative भयङ्करायै (bhayaṅkarāyai) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभ्यः (bhayaṅkarābhyaḥ)
ablative भयङ्करायाः (bhayaṅkarāyāḥ)
भयङ्करायै² (bhayaṅkarāyai²)
भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभ्यः (bhayaṅkarābhyaḥ)
genitive भयङ्करायाः (bhayaṅkarāyāḥ)
भयङ्करायै² (bhayaṅkarāyai²)
भयङ्करयोः (bhayaṅkarayoḥ) भयङ्कराणाम् (bhayaṅkarāṇām)
locative भयङ्करायाम् (bhayaṅkarāyām) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्करासु (bhayaṅkarāsu)
vocative भयङ्करे (bhayaṅkare) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भयङ्कर
singular dual plural
nominative भयङ्करम् (bhayaṅkaram) भयङ्करे (bhayaṅkare) भयङ्कराणि (bhayaṅkarāṇi)
भयङ्करा¹ (bhayaṅkarā¹)
accusative भयङ्करम् (bhayaṅkaram) भयङ्करे (bhayaṅkare) भयङ्कराणि (bhayaṅkarāṇi)
भयङ्करा¹ (bhayaṅkarā¹)
instrumental भयङ्करेण (bhayaṅkareṇa) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करैः (bhayaṅkaraiḥ)
भयङ्करेभिः¹ (bhayaṅkarebhiḥ¹)
dative भयङ्कराय (bhayaṅkarāya) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
ablative भयङ्करात् (bhayaṅkarāt) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
genitive भयङ्करस्य (bhayaṅkarasya) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्कराणाम् (bhayaṅkarāṇām)
locative भयङ्करे (bhayaṅkare) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्करेषु (bhayaṅkareṣu)
vocative भयङ्कर (bhayaṅkara) भयङ्करे (bhayaṅkare) भयङ्कराणि (bhayaṅkarāṇi)
भयङ्करा¹ (bhayaṅkarā¹)
  • ¹Vedic

Descendants

  • Kannada: ಭಯಂಕರ (bhayaṅkara)
  • Malayalam: ഭയങ്കരം (bhayaṅkaraṁ)
  • Tamil: பயங்கரம் (payaṅkaram)

Noun

भयङ्कर • (bhayaṅkaram

  1. a type of small owl
  2. a type of falcon

Declension

Masculine a-stem declension of भयङ्कर
singular dual plural
nominative भयङ्करः (bhayaṅkaraḥ) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराः (bhayaṅkarāḥ)
भयङ्करासः¹ (bhayaṅkarāsaḥ¹)
accusative भयङ्करम् (bhayaṅkaram) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्करान् (bhayaṅkarān)
instrumental भयङ्करेण (bhayaṅkareṇa) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करैः (bhayaṅkaraiḥ)
भयङ्करेभिः¹ (bhayaṅkarebhiḥ¹)
dative भयङ्कराय (bhayaṅkarāya) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
ablative भयङ्करात् (bhayaṅkarāt) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्करेभ्यः (bhayaṅkarebhyaḥ)
genitive भयङ्करस्य (bhayaṅkarasya) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्कराणाम् (bhayaṅkarāṇām)
locative भयङ्करे (bhayaṅkare) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्करेषु (bhayaṅkareṣu)
vocative भयङ्कर (bhayaṅkara) भयङ्करौ (bhayaṅkarau)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराः (bhayaṅkarāḥ)
भयङ्करासः¹ (bhayaṅkarāsaḥ¹)
  • ¹Vedic

Descendants