भरद्वाज

Sanskrit

Alternative scripts

Etymology

From भरत (bharatá, bearer) +‎ वाज (vā́ja, spirit)

Pronunciation

Proper noun

भरद्वाज • (bharadvā́ja) stemm

  1. Bharadvaja, son of Brihaspati, father of Drona and one of the सप्तर्षि.

Declension

Masculine a-stem declension of भरद्वाज
singular dual plural
nominative भरद्वाजः (bharadvājaḥ) भरद्वाजौ (bharadvājau)
भरद्वाजा¹ (bharadvājā¹)
भरद्वाजाः (bharadvājāḥ)
भरद्वाजासः¹ (bharadvājāsaḥ¹)
accusative भरद्वाजम् (bharadvājam) भरद्वाजौ (bharadvājau)
भरद्वाजा¹ (bharadvājā¹)
भरद्वाजान् (bharadvājān)
instrumental भरद्वाजेन (bharadvājena) भरद्वाजाभ्याम् (bharadvājābhyām) भरद्वाजैः (bharadvājaiḥ)
भरद्वाजेभिः¹ (bharadvājebhiḥ¹)
dative भरद्वाजाय (bharadvājāya) भरद्वाजाभ्याम् (bharadvājābhyām) भरद्वाजेभ्यः (bharadvājebhyaḥ)
ablative भरद्वाजात् (bharadvājāt) भरद्वाजाभ्याम् (bharadvājābhyām) भरद्वाजेभ्यः (bharadvājebhyaḥ)
genitive भरद्वाजस्य (bharadvājasya) भरद्वाजयोः (bharadvājayoḥ) भरद्वाजानाम् (bharadvājānām)
locative भरद्वाजे (bharadvāje) भरद्वाजयोः (bharadvājayoḥ) भरद्वाजेषु (bharadvājeṣu)
vocative भरद्वाज (bharadvāja) भरद्वाजौ (bharadvājau)
भरद्वाजा¹ (bharadvājā¹)
भरद्वाजाः (bharadvājāḥ)
भरद्वाजासः¹ (bharadvājāsaḥ¹)
  • ¹Vedic