भल्लूक

Sanskrit

Alternative scripts

Etymology

From भल्ल (bhalla, bear) +‎ -क (-ka); see the first component for more.[1]

Pronunciation

Noun

भल्लूक • (bhallūka) stemm

  1. bear

Declension

Masculine a-stem declension of भल्लूक
singular dual plural
nominative भल्लूकः (bhallūkaḥ) भल्लूकौ (bhallūkau)
भल्लूका¹ (bhallūkā¹)
भल्लूकाः (bhallūkāḥ)
भल्लूकासः¹ (bhallūkāsaḥ¹)
accusative भल्लूकम् (bhallūkam) भल्लूकौ (bhallūkau)
भल्लूका¹ (bhallūkā¹)
भल्लूकान् (bhallūkān)
instrumental भल्लूकेन (bhallūkena) भल्लूकाभ्याम् (bhallūkābhyām) भल्लूकैः (bhallūkaiḥ)
भल्लूकेभिः¹ (bhallūkebhiḥ¹)
dative भल्लूकाय (bhallūkāya) भल्लूकाभ्याम् (bhallūkābhyām) भल्लूकेभ्यः (bhallūkebhyaḥ)
ablative भल्लूकात् (bhallūkāt) भल्लूकाभ्याम् (bhallūkābhyām) भल्लूकेभ्यः (bhallūkebhyaḥ)
genitive भल्लूकस्य (bhallūkasya) भल्लूकयोः (bhallūkayoḥ) भल्लूकानाम् (bhallūkānām)
locative भल्लूके (bhallūke) भल्लूकयोः (bhallūkayoḥ) भल्लूकेषु (bhallūkeṣu)
vocative भल्लूक (bhallūka) भल्लूकौ (bhallūkau)
भल्लूका¹ (bhallūkā¹)
भल्लूकाः (bhallūkāḥ)
भल्लूकासः¹ (bhallūkāsaḥ¹)
  • ¹Vedic

Descendants

  • Bengali: ভাল্লুক (bhalluk), ভালুক (bhaluk)
  • Hindi: भालू (bhālū)
  • Nepali: भालू (bhālū)

References

  1. ^ Mayrhofer, Manfred (2001) “bhallūka-¹”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 366

Further reading