भवती

Sanskrit

Alternative scripts

Etymology

Feminine of भवत् (bhávat, your honor), itself shortened from भगवत् (bhágavat).

Pronunciation

Pronoun

भवती • (bhávatīf

  1. your ladyship, your excellency (used to respectfully denote a female addressee)

Declension

Feminine ī-stem declension of भवती
singular dual plural
nominative भवती (bhávatī) भवत्यौ (bhávatyau)
भवती¹ (bhávatī¹)
भवत्यः (bhávatyaḥ)
भवतीः¹ (bhávatīḥ¹)
accusative भवतीम् (bhávatīm) भवत्यौ (bhávatyau)
भवती¹ (bhávatī¹)
भवतीः (bhávatīḥ)
instrumental भवत्या (bhávatyā) भवतीभ्याम् (bhávatībhyām) भवतीभिः (bhávatībhiḥ)
dative भवत्यै (bhávatyai) भवतीभ्याम् (bhávatībhyām) भवतीभ्यः (bhávatībhyaḥ)
ablative भवत्याः (bhávatyāḥ)
भवत्यै² (bhávatyai²)
भवतीभ्याम् (bhávatībhyām) भवतीभ्यः (bhávatībhyaḥ)
genitive भवत्याः (bhávatyāḥ)
भवत्यै² (bhávatyai²)
भवत्योः (bhávatyoḥ) भवतीनाम् (bhávatīnām)
locative भवत्याम् (bhávatyām) भवत्योः (bhávatyoḥ) भवतीषु (bhávatīṣu)
vocative भवति (bhávati) भवत्यौ (bhávatyau)
भवती¹ (bhávatī¹)
भवत्यः (bhávatyaḥ)
भवतीः¹ (bhávatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas