भवत्
Sanskrit
Alternative scripts
Alternative scripts
- ভৱত্ (Assamese script)
- ᬪᬯᬢ᭄ (Balinese script)
- ভবত্ (Bengali script)
- 𑰥𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀪𑀯𑀢𑁆 (Brahmi script)
- ဘဝတ် (Burmese script)
- ભવત્ (Gujarati script)
- ਭਵਤ੍ (Gurmukhi script)
- 𑌭𑌵𑌤𑍍 (Grantha script)
- ꦨꦮꦠ꧀ (Javanese script)
- 𑂦𑂫𑂞𑂹 (Kaithi script)
- ಭವತ್ (Kannada script)
- ភវត៑ (Khmer script)
- ຠວຕ຺ (Lao script)
- ഭവത് (Malayalam script)
- ᢨᠠᠸᠠᢠ (Manchu script)
- 𑘥𑘪𑘝𑘿 (Modi script)
- ᠪᠾᠠᠸᠠᢐ (Mongolian script)
- 𑧅𑧊𑦽𑧠 (Nandinagari script)
- 𑐨𑐰𑐟𑑂 (Newa script)
- ଭଵତ୍ (Odia script)
- ꢩꢮꢡ꣄ (Saurashtra script)
- 𑆨𑆮𑆠𑇀 (Sharada script)
- 𑖥𑖪𑖝𑖿 (Siddham script)
- භවත් (Sinhalese script)
- 𑩳𑩾𑩫 𑪙 (Soyombo script)
- 𑚡𑚦𑚙𑚶 (Takri script)
- ப⁴வத் (Tamil script)
- భవత్ (Telugu script)
- ภวตฺ (Thai script)
- བྷ་ཝ་ཏ྄ (Tibetan script)
- 𑒦𑒫𑒞𑓂 (Tirhuta script)
- 𑨡𑨭𑨙𑨴 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /bʱɐ́.ʋɐt/
- (Classical Sanskrit) IPA(key): /bʱɐ.ʋɐt̪/
Etymology 1
See the etymology of the corresponding lemma form.
Participle
भवत् • (bhávat) present active participle (root भू)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भवन् (bhávan) | भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवन्तः (bhávantaḥ) |
| accusative | भवन्तम् (bhávantam) | भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवतः (bhávataḥ) |
| instrumental | भवता (bhávatā) | भवद्भ्याम् (bhávadbhyām) | भवद्भिः (bhávadbhiḥ) |
| dative | भवते (bhávate) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| ablative | भवतः (bhávataḥ) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| genitive | भवतः (bhávataḥ) | भवतोः (bhávatoḥ) | भवताम् (bhávatām) |
| locative | भवति (bhávati) | भवतोः (bhávatoḥ) | भवत्सु (bhávatsu) |
| vocative | भवन् (bhávan) | भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवन्तः (bhávantaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भवन्ती (bhávantī) | भवन्त्यौ (bhávantyau) भवन्ती¹ (bhávantī¹) |
भवन्त्यः (bhávantyaḥ) भवन्तीः¹ (bhávantīḥ¹) |
| accusative | भवन्तीम् (bhávantīm) | भवन्त्यौ (bhávantyau) भवन्ती¹ (bhávantī¹) |
भवन्तीः (bhávantīḥ) |
| instrumental | भवन्त्या (bhávantyā) | भवन्तीभ्याम् (bhávantībhyām) | भवन्तीभिः (bhávantībhiḥ) |
| dative | भवन्त्यै (bhávantyai) | भवन्तीभ्याम् (bhávantībhyām) | भवन्तीभ्यः (bhávantībhyaḥ) |
| ablative | भवन्त्याः (bhávantyāḥ) भवन्त्यै² (bhávantyai²) |
भवन्तीभ्याम् (bhávantībhyām) | भवन्तीभ्यः (bhávantībhyaḥ) |
| genitive | भवन्त्याः (bhávantyāḥ) भवन्त्यै² (bhávantyai²) |
भवन्त्योः (bhávantyoḥ) | भवन्तीनाम् (bhávantīnām) |
| locative | भवन्त्याम् (bhávantyām) | भवन्त्योः (bhávantyoḥ) | भवन्तीषु (bhávantīṣu) |
| vocative | भवन्ति (bhávanti) | भवन्त्यौ (bhávantyau) भवन्ती¹ (bhávantī¹) |
भवन्त्यः (bhávantyaḥ) भवन्तीः¹ (bhávantīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भवत् (bhávat) | भवन्ती (bhávantī) | भवन्ति (bhávanti) |
| accusative | भवत् (bhávat) | भवन्ती (bhávantī) | भवन्ति (bhávanti) |
| instrumental | भवता (bhávatā) | भवद्भ्याम् (bhávadbhyām) | भवद्भिः (bhávadbhiḥ) |
| dative | भवते (bhávate) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| ablative | भवतः (bhávataḥ) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| genitive | भवतः (bhávataḥ) | भवतोः (bhávatoḥ) | भवताम् (bhávatām) |
| locative | भवति (bhávati) | भवतोः (bhávatoḥ) | भवत्सु (bhávatsu) |
| vocative | भवत् (bhávat) | भवन्ती (bhávantī) | भवन्ति (bhávanti) |
Etymology 2
Shortened from भगवत् (bhágavat).
Pronoun
भवत् • (bhávat) m
- your honor, your excellency, your worship (second-person polite personal pronoun)
Usage notes
Treated grammatically as a third-person singular (or plural, implying even more respect) pronoun. In some New-Indo-Aryan languages आत्मन् (ātman) fulfills the same role. Compare Spanish usted.
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भवान् (bhávān) | भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवन्तः (bhávantaḥ) |
| accusative | भवन्तम् (bhávantam) | भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवतः (bhávataḥ) |
| instrumental | भवता (bhávatā) | भवद्भ्याम् (bhávadbhyām) | भवद्भिः (bhávadbhiḥ) |
| dative | भवते (bhávate) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| ablative | भवतः (bhávataḥ) | भवद्भ्याम् (bhávadbhyām) | भवद्भ्यः (bhávadbhyaḥ) |
| genitive | भवतः (bhávataḥ) | भवतोः (bhávatoḥ) | भवताम् (bhávatām) |
| locative | भवति (bhávati) | भवतोः (bhávatoḥ) | भवत्सु (bhávatsu) |
| vocative | भवन् (bhávan) भवः¹ (bhávaḥ¹) भोः (bhoḥ) |
भवन्तौ (bhávantau) भवन्ता¹ (bhávantā¹) |
भवन्तः (bhávantaḥ) |
- ¹Vedic
Related terms
- भवती f (bhávatī)
References
- Monier Williams (1899) “भवत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 749.
- Whitney (1889), Sanskrit Grammar, ch.5, §456, §514 c.