भवत्

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

See the etymology of the corresponding lemma form.

Participle

भवत् • (bhávat) present active participle (root भू)

  1. present active participle of भवति (bhavati); present, being, existing
Declension
Masculine at-stem declension of भवत्
singular dual plural
nominative भवन् (bhávan) भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवन्तः (bhávantaḥ)
accusative भवन्तम् (bhávantam) भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवतः (bhávataḥ)
instrumental भवता (bhávatā) भवद्भ्याम् (bhávadbhyām) भवद्भिः (bhávadbhiḥ)
dative भवते (bhávate) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
ablative भवतः (bhávataḥ) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
genitive भवतः (bhávataḥ) भवतोः (bhávatoḥ) भवताम् (bhávatām)
locative भवति (bhávati) भवतोः (bhávatoḥ) भवत्सु (bhávatsu)
vocative भवन् (bhávan) भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवन्तः (bhávantaḥ)
  • ¹Vedic
Feminine ī-stem declension of भवन्ती
singular dual plural
nominative भवन्ती (bhávantī) भवन्त्यौ (bhávantyau)
भवन्ती¹ (bhávantī¹)
भवन्त्यः (bhávantyaḥ)
भवन्तीः¹ (bhávantīḥ¹)
accusative भवन्तीम् (bhávantīm) भवन्त्यौ (bhávantyau)
भवन्ती¹ (bhávantī¹)
भवन्तीः (bhávantīḥ)
instrumental भवन्त्या (bhávantyā) भवन्तीभ्याम् (bhávantībhyām) भवन्तीभिः (bhávantībhiḥ)
dative भवन्त्यै (bhávantyai) भवन्तीभ्याम् (bhávantībhyām) भवन्तीभ्यः (bhávantībhyaḥ)
ablative भवन्त्याः (bhávantyāḥ)
भवन्त्यै² (bhávantyai²)
भवन्तीभ्याम् (bhávantībhyām) भवन्तीभ्यः (bhávantībhyaḥ)
genitive भवन्त्याः (bhávantyāḥ)
भवन्त्यै² (bhávantyai²)
भवन्त्योः (bhávantyoḥ) भवन्तीनाम् (bhávantīnām)
locative भवन्त्याम् (bhávantyām) भवन्त्योः (bhávantyoḥ) भवन्तीषु (bhávantīṣu)
vocative भवन्ति (bhávanti) भवन्त्यौ (bhávantyau)
भवन्ती¹ (bhávantī¹)
भवन्त्यः (bhávantyaḥ)
भवन्तीः¹ (bhávantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of भवत्
singular dual plural
nominative भवत् (bhávat) भवन्ती (bhávantī) भवन्ति (bhávanti)
accusative भवत् (bhávat) भवन्ती (bhávantī) भवन्ति (bhávanti)
instrumental भवता (bhávatā) भवद्भ्याम् (bhávadbhyām) भवद्भिः (bhávadbhiḥ)
dative भवते (bhávate) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
ablative भवतः (bhávataḥ) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
genitive भवतः (bhávataḥ) भवतोः (bhávatoḥ) भवताम् (bhávatām)
locative भवति (bhávati) भवतोः (bhávatoḥ) भवत्सु (bhávatsu)
vocative भवत् (bhávat) भवन्ती (bhávantī) भवन्ति (bhávanti)

Etymology 2

Shortened from भगवत् (bhágavat).

Pronoun

भवत् • (bhávatm

  1. your honor, your excellency, your worship (second-person polite personal pronoun)
Usage notes

Treated grammatically as a third-person singular (or plural, implying even more respect) pronoun. In some New-Indo-Aryan languages आत्मन् (ātman) fulfills the same role. Compare Spanish usted.

Declension
Masculine vat-stem declension of भवत्
singular dual plural
nominative भवान् (bhávān) भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवन्तः (bhávantaḥ)
accusative भवन्तम् (bhávantam) भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवतः (bhávataḥ)
instrumental भवता (bhávatā) भवद्भ्याम् (bhávadbhyām) भवद्भिः (bhávadbhiḥ)
dative भवते (bhávate) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
ablative भवतः (bhávataḥ) भवद्भ्याम् (bhávadbhyām) भवद्भ्यः (bhávadbhyaḥ)
genitive भवतः (bhávataḥ) भवतोः (bhávatoḥ) भवताम् (bhávatām)
locative भवति (bhávati) भवतोः (bhávatoḥ) भवत्सु (bhávatsu)
vocative भवन् (bhávan)
भवः¹ (bhávaḥ¹)
भोः (bhoḥ)
भवन्तौ (bhávantau)
भवन्ता¹ (bhávantā¹)
भवन्तः (bhávantaḥ)
  • ¹Vedic

References