भविष्यत्
Sanskrit
Alternative scripts
Alternative scripts
- ভৱিষ্যত্ (Assamese script)
- ᬪᬯᬶᬱ᭄ᬬᬢ᭄ (Balinese script)
- ভবিষ্যত্ (Bengali script)
- 𑰥𑰪𑰰𑰬𑰿𑰧𑰝𑰿 (Bhaiksuki script)
- 𑀪𑀯𑀺𑀱𑁆𑀬𑀢𑁆 (Brahmi script)
- ဘဝိၑျတ် (Burmese script)
- ભવિષ્યત્ (Gujarati script)
- ਭਵਿਸ਼੍ਯਤ੍ (Gurmukhi script)
- 𑌭𑌵𑌿𑌷𑍍𑌯𑌤𑍍 (Grantha script)
- ꦨꦮꦶꦰꦾꦠ꧀ (Javanese script)
- 𑂦𑂫𑂱𑂭𑂹𑂨𑂞𑂹 (Kaithi script)
- ಭವಿಷ್ಯತ್ (Kannada script)
- ភវិឞ្យត៑ (Khmer script)
- ຠວິຩ຺ຍຕ຺ (Lao script)
- ഭവിഷ്യത് (Malayalam script)
- ᢨᠠᠸᡳᢢᠶᠠᢠ (Manchu script)
- 𑘥𑘪𑘱𑘬𑘿𑘧𑘝𑘿 (Modi script)
- ᠪᠾᠠᠸᠢᢔᠶ᠋ᠠᢐ (Mongolian script)
- 𑧅𑧊𑧒𑧌𑧠𑧇𑦽𑧠 (Nandinagari script)
- 𑐨𑐰𑐶𑐲𑑂𑐫𑐟𑑂 (Newa script)
- ଭଵିଷ୍ଯତ୍ (Odia script)
- ꢩꢮꢶꢰ꣄ꢫꢡ꣄ (Saurashtra script)
- 𑆨𑆮𑆴𑆰𑇀𑆪𑆠𑇀 (Sharada script)
- 𑖥𑖪𑖰𑖬𑖿𑖧𑖝𑖿 (Siddham script)
- භවිෂ්යත් (Sinhalese script)
- 𑩳𑩾𑩑𑪀 𑪙𑩻𑩫 𑪙 (Soyombo script)
- 𑚡𑚦𑚮𑚶𑚣𑚙𑚶 (Takri script)
- ப⁴விஷ்யத் (Tamil script)
- భవిష్యత్ (Telugu script)
- ภวิษฺยตฺ (Thai script)
- བྷ་ཝི་ཥྱ་ཏ྄ (Tibetan script)
- 𑒦𑒫𑒱𑒭𑓂𑒨𑒞𑓂 (Tirhuta script)
- 𑨡𑨭𑨁𑨯𑩇𑨪𑨙𑨴 (Zanabazar Square script)
Pronunciation
- (Vedic) IPA(key): /bʱɐ.ʋiʂ.jɐ́t/
- (Classical Sanskrit) IPA(key): /bʱɐ.ʋiʂ.jɐt̪/
Participle
भविष्यत् • (bhaviṣyát) future active participle (root भू)
- future active participle of भू (bhū)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भविष्यन् (bhaviṣyán) | भविष्यन्तौ (bhaviṣyántau) भविष्यन्ता¹ (bhaviṣyántā¹) |
भविष्यन्तः (bhaviṣyántaḥ) |
| accusative | भविष्यन्तम् (bhaviṣyántam) | भविष्यन्तौ (bhaviṣyántau) भविष्यन्ता¹ (bhaviṣyántā¹) |
भविष्यतः (bhaviṣyatáḥ) |
| instrumental | भविष्यता (bhaviṣyatā́) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भिः (bhaviṣyádbhiḥ) |
| dative | भविष्यते (bhaviṣyaté) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भ्यः (bhaviṣyádbhyaḥ) |
| ablative | भविष्यतः (bhaviṣyatáḥ) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भ्यः (bhaviṣyádbhyaḥ) |
| genitive | भविष्यतः (bhaviṣyatáḥ) | भविष्यतोः (bhaviṣyatóḥ) | भविष्यताम् (bhaviṣyatā́m) |
| locative | भविष्यति (bhaviṣyatí) | भविष्यतोः (bhaviṣyatóḥ) | भविष्यत्सु (bhaviṣyátsu) |
| vocative | भविष्यन् (bháviṣyan) | भविष्यन्तौ (bháviṣyantau) भविष्यन्ता¹ (bháviṣyantā¹) |
भविष्यन्तः (bháviṣyantaḥ) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | भविष्यन्ती (bhaviṣyántī) | भविष्यन्त्यौ (bhaviṣyántyau) भविष्यन्ती¹ (bhaviṣyántī¹) |
भविष्यन्त्यः (bhaviṣyántyaḥ) भविष्यन्तीः¹ (bhaviṣyántīḥ¹) |
| accusative | भविष्यन्तीम् (bhaviṣyántīm) | भविष्यन्त्यौ (bhaviṣyántyau) भविष्यन्ती¹ (bhaviṣyántī¹) |
भविष्यन्तीः (bhaviṣyántīḥ) |
| instrumental | भविष्यन्त्या (bhaviṣyántyā) | भविष्यन्तीभ्याम् (bhaviṣyántībhyām) | भविष्यन्तीभिः (bhaviṣyántībhiḥ) |
| dative | भविष्यन्त्यै (bhaviṣyántyai) | भविष्यन्तीभ्याम् (bhaviṣyántībhyām) | भविष्यन्तीभ्यः (bhaviṣyántībhyaḥ) |
| ablative | भविष्यन्त्याः (bhaviṣyántyāḥ) भविष्यन्त्यै² (bhaviṣyántyai²) |
भविष्यन्तीभ्याम् (bhaviṣyántībhyām) | भविष्यन्तीभ्यः (bhaviṣyántībhyaḥ) |
| genitive | भविष्यन्त्याः (bhaviṣyántyāḥ) भविष्यन्त्यै² (bhaviṣyántyai²) |
भविष्यन्त्योः (bhaviṣyántyoḥ) | भविष्यन्तीनाम् (bhaviṣyántīnām) |
| locative | भविष्यन्त्याम् (bhaviṣyántyām) | भविष्यन्त्योः (bhaviṣyántyoḥ) | भविष्यन्तीषु (bhaviṣyántīṣu) |
| vocative | भविष्यन्ति (bháviṣyanti) | भविष्यन्त्यौ (bháviṣyantyau) भविष्यन्ती¹ (bháviṣyantī¹) |
भविष्यन्त्यः (bháviṣyantyaḥ) भविष्यन्तीः¹ (bháviṣyantīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भविष्यती (bhaviṣyatī́) | भविष्यत्यौ (bhaviṣyatyaù) भविष्यती¹ (bhaviṣyatī́¹) |
भविष्यत्यः (bhaviṣyatyàḥ) भविष्यतीः¹ (bhaviṣyatī́ḥ¹) |
| accusative | भविष्यतीम् (bhaviṣyatī́m) | भविष्यत्यौ (bhaviṣyatyaù) भविष्यती¹ (bhaviṣyatī́¹) |
भविष्यतीः (bhaviṣyatī́ḥ) |
| instrumental | भविष्यत्या (bhaviṣyatyā́) | भविष्यतीभ्याम् (bhaviṣyatī́bhyām) | भविष्यतीभिः (bhaviṣyatī́bhiḥ) |
| dative | भविष्यत्यै (bhaviṣyatyaí) | भविष्यतीभ्याम् (bhaviṣyatī́bhyām) | भविष्यतीभ्यः (bhaviṣyatī́bhyaḥ) |
| ablative | भविष्यत्याः (bhaviṣyatyā́ḥ) भविष्यत्यै² (bhaviṣyatyaí²) |
भविष्यतीभ्याम् (bhaviṣyatī́bhyām) | भविष्यतीभ्यः (bhaviṣyatī́bhyaḥ) |
| genitive | भविष्यत्याः (bhaviṣyatyā́ḥ) भविष्यत्यै² (bhaviṣyatyaí²) |
भविष्यत्योः (bhaviṣyatyóḥ) | भविष्यतीनाम् (bhaviṣyatī́nām) |
| locative | भविष्यत्याम् (bhaviṣyatyā́m) | भविष्यत्योः (bhaviṣyatyóḥ) | भविष्यतीषु (bhaviṣyatī́ṣu) |
| vocative | भविष्यति (bháviṣyati) | भविष्यत्यौ (bháviṣyatyau) भविष्यती¹ (bháviṣyatī¹) |
भविष्यत्यः (bháviṣyatyaḥ) भविष्यतीः¹ (bháviṣyatīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भविष्यत् (bhaviṣyát) | भविष्यन्ती (bhaviṣyántī) | भविष्यन्ति (bhaviṣyánti) |
| accusative | भविष्यत् (bhaviṣyát) | भविष्यन्ती (bhaviṣyántī) | भविष्यन्ति (bhaviṣyánti) |
| instrumental | भविष्यता (bhaviṣyatā́) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भिः (bhaviṣyádbhiḥ) |
| dative | भविष्यते (bhaviṣyaté) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भ्यः (bhaviṣyádbhyaḥ) |
| ablative | भविष्यतः (bhaviṣyatáḥ) | भविष्यद्भ्याम् (bhaviṣyádbhyām) | भविष्यद्भ्यः (bhaviṣyádbhyaḥ) |
| genitive | भविष्यतः (bhaviṣyatáḥ) | भविष्यतोः (bhaviṣyatóḥ) | भविष्यताम् (bhaviṣyatā́m) |
| locative | भविष्यति (bhaviṣyatí) | भविष्यतोः (bhaviṣyatóḥ) | भविष्यत्सु (bhaviṣyátsu) |
| vocative | भविष्यत् (bháviṣyat) | भविष्यन्ती (bháviṣyantī) | भविष्यन्ति (bháviṣyanti) |
References
- Monier Williams (1899) “भविष्यत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 750, column 1.