भविष्यत्

Sanskrit

Alternative scripts

Pronunciation

Participle

भविष्यत् • (bhaviṣyát) future active participle (root भू)

  1. future active participle of भू (bhū)

Declension

Masculine at-stem declension of भविष्यत्
singular dual plural
nominative भविष्यन् (bhaviṣyán) भविष्यन्तौ (bhaviṣyántau)
भविष्यन्ता¹ (bhaviṣyántā¹)
भविष्यन्तः (bhaviṣyántaḥ)
accusative भविष्यन्तम् (bhaviṣyántam) भविष्यन्तौ (bhaviṣyántau)
भविष्यन्ता¹ (bhaviṣyántā¹)
भविष्यतः (bhaviṣyatáḥ)
instrumental भविष्यता (bhaviṣyatā́) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भिः (bhaviṣyádbhiḥ)
dative भविष्यते (bhaviṣyaté) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भ्यः (bhaviṣyádbhyaḥ)
ablative भविष्यतः (bhaviṣyatáḥ) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भ्यः (bhaviṣyádbhyaḥ)
genitive भविष्यतः (bhaviṣyatáḥ) भविष्यतोः (bhaviṣyatóḥ) भविष्यताम् (bhaviṣyatā́m)
locative भविष्यति (bhaviṣyatí) भविष्यतोः (bhaviṣyatóḥ) भविष्यत्सु (bhaviṣyátsu)
vocative भविष्यन् (bháviṣyan) भविष्यन्तौ (bháviṣyantau)
भविष्यन्ता¹ (bháviṣyantā¹)
भविष्यन्तः (bháviṣyantaḥ)
  • ¹Vedic
Feminine ī-stem declension of भविष्यन्ती
singular dual plural
nominative भविष्यन्ती (bhaviṣyántī) भविष्यन्त्यौ (bhaviṣyántyau)
भविष्यन्ती¹ (bhaviṣyántī¹)
भविष्यन्त्यः (bhaviṣyántyaḥ)
भविष्यन्तीः¹ (bhaviṣyántīḥ¹)
accusative भविष्यन्तीम् (bhaviṣyántīm) भविष्यन्त्यौ (bhaviṣyántyau)
भविष्यन्ती¹ (bhaviṣyántī¹)
भविष्यन्तीः (bhaviṣyántīḥ)
instrumental भविष्यन्त्या (bhaviṣyántyā) भविष्यन्तीभ्याम् (bhaviṣyántībhyām) भविष्यन्तीभिः (bhaviṣyántībhiḥ)
dative भविष्यन्त्यै (bhaviṣyántyai) भविष्यन्तीभ्याम् (bhaviṣyántībhyām) भविष्यन्तीभ्यः (bhaviṣyántībhyaḥ)
ablative भविष्यन्त्याः (bhaviṣyántyāḥ)
भविष्यन्त्यै² (bhaviṣyántyai²)
भविष्यन्तीभ्याम् (bhaviṣyántībhyām) भविष्यन्तीभ्यः (bhaviṣyántībhyaḥ)
genitive भविष्यन्त्याः (bhaviṣyántyāḥ)
भविष्यन्त्यै² (bhaviṣyántyai²)
भविष्यन्त्योः (bhaviṣyántyoḥ) भविष्यन्तीनाम् (bhaviṣyántīnām)
locative भविष्यन्त्याम् (bhaviṣyántyām) भविष्यन्त्योः (bhaviṣyántyoḥ) भविष्यन्तीषु (bhaviṣyántīṣu)
vocative भविष्यन्ति (bháviṣyanti) भविष्यन्त्यौ (bháviṣyantyau)
भविष्यन्ती¹ (bháviṣyantī¹)
भविष्यन्त्यः (bháviṣyantyaḥ)
भविष्यन्तीः¹ (bháviṣyantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of भविष्यती
singular dual plural
nominative भविष्यती (bhaviṣyatī́) भविष्यत्यौ (bhaviṣyatyaù)
भविष्यती¹ (bhaviṣyatī́¹)
भविष्यत्यः (bhaviṣyatyàḥ)
भविष्यतीः¹ (bhaviṣyatī́ḥ¹)
accusative भविष्यतीम् (bhaviṣyatī́m) भविष्यत्यौ (bhaviṣyatyaù)
भविष्यती¹ (bhaviṣyatī́¹)
भविष्यतीः (bhaviṣyatī́ḥ)
instrumental भविष्यत्या (bhaviṣyatyā́) भविष्यतीभ्याम् (bhaviṣyatī́bhyām) भविष्यतीभिः (bhaviṣyatī́bhiḥ)
dative भविष्यत्यै (bhaviṣyatyaí) भविष्यतीभ्याम् (bhaviṣyatī́bhyām) भविष्यतीभ्यः (bhaviṣyatī́bhyaḥ)
ablative भविष्यत्याः (bhaviṣyatyā́ḥ)
भविष्यत्यै² (bhaviṣyatyaí²)
भविष्यतीभ्याम् (bhaviṣyatī́bhyām) भविष्यतीभ्यः (bhaviṣyatī́bhyaḥ)
genitive भविष्यत्याः (bhaviṣyatyā́ḥ)
भविष्यत्यै² (bhaviṣyatyaí²)
भविष्यत्योः (bhaviṣyatyóḥ) भविष्यतीनाम् (bhaviṣyatī́nām)
locative भविष्यत्याम् (bhaviṣyatyā́m) भविष्यत्योः (bhaviṣyatyóḥ) भविष्यतीषु (bhaviṣyatī́ṣu)
vocative भविष्यति (bháviṣyati) भविष्यत्यौ (bháviṣyatyau)
भविष्यती¹ (bháviṣyatī¹)
भविष्यत्यः (bháviṣyatyaḥ)
भविष्यतीः¹ (bháviṣyatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of भविष्यत्
singular dual plural
nominative भविष्यत् (bhaviṣyát) भविष्यन्ती (bhaviṣyántī) भविष्यन्ति (bhaviṣyánti)
accusative भविष्यत् (bhaviṣyát) भविष्यन्ती (bhaviṣyántī) भविष्यन्ति (bhaviṣyánti)
instrumental भविष्यता (bhaviṣyatā́) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भिः (bhaviṣyádbhiḥ)
dative भविष्यते (bhaviṣyaté) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भ्यः (bhaviṣyádbhyaḥ)
ablative भविष्यतः (bhaviṣyatáḥ) भविष्यद्भ्याम् (bhaviṣyádbhyām) भविष्यद्भ्यः (bhaviṣyádbhyaḥ)
genitive भविष्यतः (bhaviṣyatáḥ) भविष्यतोः (bhaviṣyatóḥ) भविष्यताम् (bhaviṣyatā́m)
locative भविष्यति (bhaviṣyatí) भविष्यतोः (bhaviṣyatóḥ) भविष्यत्सु (bhaviṣyátsu)
vocative भविष्यत् (bháviṣyat) भविष्यन्ती (bháviṣyantī) भविष्यन्ति (bháviṣyanti)

References