भस्त्रा

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *bʰástraH, from Proto-Indo-Iranian *bʰástraH, from Proto-Indo-European *bʰéstreh₂, from *bʰes- (to blow (air)). Cognate with Ancient Greek ψύχω (psúkhō, I breathe), Albanian badër (asphodel).

Pronunciation

Noun

भस्त्रा • (bhástrā) stemf

  1. bellows; a device used for blowing air into a fire
  2. a large hide with valves and a clay nozzle used as a bellows
  3. a pouch, leathern bag, bottle or vessel

Declension

Feminine ā-stem declension of भस्त्रा
singular dual plural
nominative भस्त्रा (bhástrā) भस्त्रे (bhástre) भस्त्राः (bhástrāḥ)
accusative भस्त्राम् (bhástrām) भस्त्रे (bhástre) भस्त्राः (bhástrāḥ)
instrumental भस्त्रया (bhástrayā)
भस्त्रा¹ (bhástrā¹)
भस्त्राभ्याम् (bhástrābhyām) भस्त्राभिः (bhástrābhiḥ)
dative भस्त्रायै (bhástrāyai) भस्त्राभ्याम् (bhástrābhyām) भस्त्राभ्यः (bhástrābhyaḥ)
ablative भस्त्रायाः (bhástrāyāḥ)
भस्त्रायै² (bhástrāyai²)
भस्त्राभ्याम् (bhástrābhyām) भस्त्राभ्यः (bhástrābhyaḥ)
genitive भस्त्रायाः (bhástrāyāḥ)
भस्त्रायै² (bhástrāyai²)
भस्त्रयोः (bhástrayoḥ) भस्त्राणाम् (bhástrāṇām)
locative भस्त्रायाम् (bhástrāyām) भस्त्रयोः (bhástrayoḥ) भस्त्रासु (bhástrāsu)
vocative भस्त्रे (bhástre) भस्त्रे (bhástre) भस्त्राः (bhástrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Gujarati: ભાથો (bhātho, quiver)
  • Hindi: भाथा (bhāthā, bellows)
  • Marathi: भाता (bhātā, quiver)