भागवत

Hindi

Etymology

Learned borrowing from Sanskrit भागवत (bhāgavata).

Pronunciation

  • (Delhi) IPA(key): /bʱɑːɡ.ʋət̪/, [bʱäːɡ.wɐt̪]

Adjective

भागवत • (bhāgvat) (Urdu spelling بهاگوت)

  1. related to viṣṇu or bhagvat

Noun

भागवत • (bhāgvatm (Urdu spelling بهاگوت)

  1. a devotee of viṣṇu or bhagvat

Declension

Declension of भागवत (masc cons-stem)
singular plural
direct भागवत
bhāgvat
भागवत
bhāgvat
oblique भागवत
bhāgvat
भागवतों
bhāgvatõ
vocative भागवत
bhāgvat
भागवतो
bhāgvato

Proper noun

भागवत • (bhāgvatm (Urdu spelling بهاگوت)

  1. Bhagavata Purana

Declension

Declension of भागवत (sg-only masc cons-stem)
singular
direct भागवत
bhāgvat
oblique भागवत
bhāgvat
vocative भागवत
bhāgvat

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भगवत् (bhagavat).

Pronunciation

Adjective

भागवत • (bhāgavata) stem

  1. relating to or coming from bhagavat
  2. holy, sacred, divine

Declension

Masculine a-stem declension of भागवत
singular dual plural
nominative भागवतः (bhāgavataḥ) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवताः (bhāgavatāḥ)
भागवतासः¹ (bhāgavatāsaḥ¹)
accusative भागवतम् (bhāgavatam) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवतान् (bhāgavatān)
instrumental भागवतेन (bhāgavatena) भागवताभ्याम् (bhāgavatābhyām) भागवतैः (bhāgavataiḥ)
भागवतेभिः¹ (bhāgavatebhiḥ¹)
dative भागवताय (bhāgavatāya) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
ablative भागवतात् (bhāgavatāt) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
genitive भागवतस्य (bhāgavatasya) भागवतयोः (bhāgavatayoḥ) भागवतानाम् (bhāgavatānām)
locative भागवते (bhāgavate) भागवतयोः (bhāgavatayoḥ) भागवतेषु (bhāgavateṣu)
vocative भागवत (bhāgavata) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवताः (bhāgavatāḥ)
भागवतासः¹ (bhāgavatāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of भागवती
singular dual plural
nominative भागवती (bhāgavatī) भागवत्यौ (bhāgavatyau)
भागवती¹ (bhāgavatī¹)
भागवत्यः (bhāgavatyaḥ)
भागवतीः¹ (bhāgavatīḥ¹)
accusative भागवतीम् (bhāgavatīm) भागवत्यौ (bhāgavatyau)
भागवती¹ (bhāgavatī¹)
भागवतीः (bhāgavatīḥ)
instrumental भागवत्या (bhāgavatyā) भागवतीभ्याम् (bhāgavatībhyām) भागवतीभिः (bhāgavatībhiḥ)
dative भागवत्यै (bhāgavatyai) भागवतीभ्याम् (bhāgavatībhyām) भागवतीभ्यः (bhāgavatībhyaḥ)
ablative भागवत्याः (bhāgavatyāḥ)
भागवत्यै² (bhāgavatyai²)
भागवतीभ्याम् (bhāgavatībhyām) भागवतीभ्यः (bhāgavatībhyaḥ)
genitive भागवत्याः (bhāgavatyāḥ)
भागवत्यै² (bhāgavatyai²)
भागवत्योः (bhāgavatyoḥ) भागवतीनाम् (bhāgavatīnām)
locative भागवत्याम् (bhāgavatyām) भागवत्योः (bhāgavatyoḥ) भागवतीषु (bhāgavatīṣu)
vocative भागवति (bhāgavati) भागवत्यौ (bhāgavatyau)
भागवती¹ (bhāgavatī¹)
भागवत्यः (bhāgavatyaḥ)
भागवतीः¹ (bhāgavatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भागवत
singular dual plural
nominative भागवतम् (bhāgavatam) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
accusative भागवतम् (bhāgavatam) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
instrumental भागवतेन (bhāgavatena) भागवताभ्याम् (bhāgavatābhyām) भागवतैः (bhāgavataiḥ)
भागवतेभिः¹ (bhāgavatebhiḥ¹)
dative भागवताय (bhāgavatāya) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
ablative भागवतात् (bhāgavatāt) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
genitive भागवतस्य (bhāgavatasya) भागवतयोः (bhāgavatayoḥ) भागवतानाम् (bhāgavatānām)
locative भागवते (bhāgavate) भागवतयोः (bhāgavatayoḥ) भागवतेषु (bhāgavateṣu)
vocative भागवत (bhāgavata) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
  • ¹Vedic

Noun

भागवत • (bhāgavata) stemm

  1. a follower or worshipper of bhagavat

Declension

Masculine a-stem declension of भागवत
singular dual plural
nominative भागवतः (bhāgavataḥ) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवताः (bhāgavatāḥ)
भागवतासः¹ (bhāgavatāsaḥ¹)
accusative भागवतम् (bhāgavatam) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवतान् (bhāgavatān)
instrumental भागवतेन (bhāgavatena) भागवताभ्याम् (bhāgavatābhyām) भागवतैः (bhāgavataiḥ)
भागवतेभिः¹ (bhāgavatebhiḥ¹)
dative भागवताय (bhāgavatāya) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
ablative भागवतात् (bhāgavatāt) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
genitive भागवतस्य (bhāgavatasya) भागवतयोः (bhāgavatayoḥ) भागवतानाम् (bhāgavatānām)
locative भागवते (bhāgavate) भागवतयोः (bhāgavatayoḥ) भागवतेषु (bhāgavateṣu)
vocative भागवत (bhāgavata) भागवतौ (bhāgavatau)
भागवता¹ (bhāgavatā¹)
भागवताः (bhāgavatāḥ)
भागवतासः¹ (bhāgavatāsaḥ¹)
  • ¹Vedic

Proper noun

भागवत • (bhāgavata) stemn

  1. Bhagavata Purana

Declension

Neuter a-stem declension of भागवत
singular dual plural
nominative भागवतम् (bhāgavatam) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
accusative भागवतम् (bhāgavatam) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
instrumental भागवतेन (bhāgavatena) भागवताभ्याम् (bhāgavatābhyām) भागवतैः (bhāgavataiḥ)
भागवतेभिः¹ (bhāgavatebhiḥ¹)
dative भागवताय (bhāgavatāya) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
ablative भागवतात् (bhāgavatāt) भागवताभ्याम् (bhāgavatābhyām) भागवतेभ्यः (bhāgavatebhyaḥ)
genitive भागवतस्य (bhāgavatasya) भागवतयोः (bhāgavatayoḥ) भागवतानाम् (bhāgavatānām)
locative भागवते (bhāgavate) भागवतयोः (bhāgavatayoḥ) भागवतेषु (bhāgavateṣu)
vocative भागवत (bhāgavata) भागवते (bhāgavate) भागवतानि (bhāgavatāni)
भागवता¹ (bhāgavatā¹)
  • ¹Vedic

References