विष्णु

Hindi

Etymology

Borrowed from Sanskrit विष्णु (viṣṇu).

Pronunciation

  • (Delhi) IPA(key): /ʋɪʂ.ɳuː/, [ʋɪʃ.ɳuː]
  • Audio:(file)

Proper noun

विष्णु • (viṣṇum (Urdu spelling وشنو)

  1. (Hinduism, Buddhism) Vishnu (the preserver in the Trimurti and the principal deity of Vaishnavism)
  2. a male given name, Vishnu, from Sanskrit

Declension

Declension of विष्णु (masc u-stem)
singular plural
direct विष्णु
viṣṇu
विष्णु
viṣṇu
oblique विष्णु
viṣṇu
विष्णुओं
viṣṇuõ
vocative विष्णु
viṣṇu
विष्णुओ
viṣṇuo

References

Marathi

Alternative forms

  • विष्णू (viṣṇū)

Etymology

Borrowed from Sanskrit विष्णु (viṣṇu). First attested as Old Marathi 𑘪𑘲𑘬𑘿𑘜𑘳 (vīṣṇu).

Pronunciation

  • IPA(key): /ʋiʂ.ɳu/, [ʋiʂ.ɳuː]

Proper noun

विष्णु • (viṣṇum

  1. (Hinduism, Buddhism) Vishnu; the preserver in the Trimurti and the principal deity of Vaishnavism
    Synonyms: नारायण (nārāyaṇ), हरि (hari)
  2. a male given name, Vishnu, from Sanskrit

References

Sanskrit

Alternative scripts

Etymology

According to the traditional explanation a derivation from the root विष् (viṣ, to pervade), thus originally meaning "All-pervader" or "Worker"; related to विवेष्टि (viveṣṭi, to work), both from Proto-Indo-European *weys- (to produce). Alternatively, a substrate borrowing.

Pronunciation

Proper noun

विष्णु • (víṣṇu) stemm

  1. Vishnu
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.154.2:
      प्र तद्विष्णुः॑ स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
      यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥
      prá tádvíṣṇuḥ stavate vīryèṇa mṛgó ná bhīmáḥ kucaró giriṣṭhā́ḥ.
      yásyorúṣu triṣú vikrámaṇeṣvadhikṣiyánti bhúvanāni víśvā.
      Viṣṇu is therefore glorified, that by his prowess he is like a fearful, ravenous, and mountain-haunting wild beast, and because of that in his three paces all worlds abide.

Declension

Masculine u-stem declension of विष्णु
singular dual plural
nominative विष्णुः (víṣṇuḥ) विष्णू (víṣṇū) विष्णवः (víṣṇavaḥ)
accusative विष्णुम् (víṣṇum) विष्णू (víṣṇū) विष्णून् (víṣṇūn)
instrumental विष्णुना (víṣṇunā)
विष्ण्वा¹ (víṣṇvā¹)
विष्णुभ्याम् (víṣṇubhyām) विष्णुभिः (víṣṇubhiḥ)
dative विष्णवे (víṣṇave) विष्णुभ्याम् (víṣṇubhyām) विष्णुभ्यः (víṣṇubhyaḥ)
ablative विष्णोः (víṣṇoḥ) विष्णुभ्याम् (víṣṇubhyām) विष्णुभ्यः (víṣṇubhyaḥ)
genitive विष्णोः (víṣṇoḥ) विष्ण्वोः (víṣṇvoḥ) विष्णूनाम् (víṣṇūnām)
locative विष्णौ (víṣṇau) विष्ण्वोः (víṣṇvoḥ) विष्णुषु (víṣṇuṣu)
vocative विष्णो (víṣṇo) विष्णू (víṣṇū) विष्णवः (víṣṇavaḥ)
  • ¹Vedic

Descendants

Noun

विष्णु • (víṣṇu) stemm

  1. the name of the month चैत्र (caitra) (VarBṛS.)
  2. (with प्राजापत्य (prājāpatya)) the name of the author of RV. X, 84
  3. the name of a son of Manu Sāvarṇa and Manu Bhautya (MārkP.)
  4. the name of the writer of a law-book
  5. the name of the father of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)
  6. (also with गणक (gaṇaka), कवि (kavi), दैवज्ञ (daivajña), पण्डित (paṇḍita), भट्ट (bhaṭṭa), मिश्र (miśra), यतीन्द्र (yatīndra), वाजपेयिन् (vājapeyin), शास्त्रिन् (śāstrin) etc.) the name of various authors and others (Inscr., Cat.)
  7. = अग्नि (agni) (L.)
  8. = वसुदेवता (vasudevatā) (L.)
  9. = शुद्ध (śuddha) (L.)

Declension

Masculine u-stem declension of विष्णु
singular dual plural
nominative विष्णुः (víṣṇuḥ) विष्णू (víṣṇū) विष्णवः (víṣṇavaḥ)
accusative विष्णुम् (víṣṇum) विष्णू (víṣṇū) विष्णून् (víṣṇūn)
instrumental विष्णुना (víṣṇunā)
विष्ण्वा¹ (víṣṇvā¹)
विष्णुभ्याम् (víṣṇubhyām) विष्णुभिः (víṣṇubhiḥ)
dative विष्णवे (víṣṇave) विष्णुभ्याम् (víṣṇubhyām) विष्णुभ्यः (víṣṇubhyaḥ)
ablative विष्णोः (víṣṇoḥ) विष्णुभ्याम् (víṣṇubhyām) विष्णुभ्यः (víṣṇubhyaḥ)
genitive विष्णोः (víṣṇoḥ) विष्ण्वोः (víṣṇvoḥ) विष्णूनाम् (víṣṇūnām)
locative विष्णौ (víṣṇau) विष्ण्वोः (víṣṇvoḥ) विष्णुषु (víṣṇuṣu)
vocative विष्णो (víṣṇo) विष्णू (víṣṇū) विष्णवः (víṣṇavaḥ)
  • ¹Vedic

Noun

विष्णु • (viṣṇu) stemf

  1. name of the mother of the 11th अर्हत् (arhat) of the present अवसर्पिणी (avasarpiṇī) (L.)

Declension

Feminine u-stem declension of विष्णु
singular dual plural
nominative विष्णुः (viṣṇuḥ) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
accusative विष्णुम् (viṣṇum) विष्णू (viṣṇū) विष्णूः (viṣṇūḥ)
instrumental विष्ण्वा (viṣṇvā) विष्णुभ्याम् (viṣṇubhyām) विष्णुभिः (viṣṇubhiḥ)
dative विष्णवे (viṣṇave)
विष्ण्वै¹ (viṣṇvai¹)
विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
ablative विष्णोः (viṣṇoḥ)
विष्ण्वाः¹ (viṣṇvāḥ¹)
विष्ण्वै² (viṣṇvai²)
विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
genitive विष्णोः (viṣṇoḥ)
विष्ण्वाः¹ (viṣṇvāḥ¹)
विष्ण्वै² (viṣṇvai²)
विष्ण्वोः (viṣṇvoḥ) विष्णूनाम् (viṣṇūnām)
locative विष्णौ (viṣṇau)
विष्ण्वाम्¹ (viṣṇvām¹)
विष्ण्वोः (viṣṇvoḥ) विष्णुषु (viṣṇuṣu)
vocative विष्णो (viṣṇo) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

References