अर्हत्

Sanskrit

Alternative forms

  • अर्हन्त् (arhant)

Alternative scripts

Etymology

From the present participle of अर्हति (arhati, to deserve). From the root अर्ह् (arh) +‎ -अत् (-at).

Pronunciation

Adjective

अर्हत् • (árhat) stem

  1. deserving, entitled to (+ accusative) (RV.)
  2. (used in a respectful address for अर्हसि (arhasi) Pāṇ. 3-2, 133) able, allowed to (+accusative) (RV.)
  3. worthy, venerable, respectable (ŚBr., AitBr. etc.)
  4. praised, celebrated (L.)

Declension

Masculine at-stem declension of अर्हत्
singular dual plural
nominative अर्हन् (árhan) अर्हन्तौ (árhantau)
अर्हन्ता¹ (árhantā¹)
अर्हन्तः (árhantaḥ)
accusative अर्हन्तम् (árhantam) अर्हन्तौ (árhantau)
अर्हन्ता¹ (árhantā¹)
अर्हतः (árhataḥ)
instrumental अर्हता (árhatā) अर्हद्भ्याम् (árhadbhyām) अर्हद्भिः (árhadbhiḥ)
dative अर्हते (árhate) अर्हद्भ्याम् (árhadbhyām) अर्हद्भ्यः (árhadbhyaḥ)
ablative अर्हतः (árhataḥ) अर्हद्भ्याम् (árhadbhyām) अर्हद्भ्यः (árhadbhyaḥ)
genitive अर्हतः (árhataḥ) अर्हतोः (árhatoḥ) अर्हताम् (árhatām)
locative अर्हति (árhati) अर्हतोः (árhatoḥ) अर्हत्सु (árhatsu)
vocative अर्हन् (árhan) अर्हन्तौ (árhantau)
अर्हन्ता¹ (árhantā¹)
अर्हन्तः (árhantaḥ)
  • ¹Vedic
Feminine ī-stem declension of अर्हती
singular dual plural
nominative अर्हती (árhatī) अर्हत्यौ (árhatyau)
अर्हती¹ (árhatī¹)
अर्हत्यः (árhatyaḥ)
अर्हतीः¹ (árhatīḥ¹)
accusative अर्हतीम् (árhatīm) अर्हत्यौ (árhatyau)
अर्हती¹ (árhatī¹)
अर्हतीः (árhatīḥ)
instrumental अर्हत्या (árhatyā) अर्हतीभ्याम् (árhatībhyām) अर्हतीभिः (árhatībhiḥ)
dative अर्हत्यै (árhatyai) अर्हतीभ्याम् (árhatībhyām) अर्हतीभ्यः (árhatībhyaḥ)
ablative अर्हत्याः (árhatyāḥ)
अर्हत्यै² (árhatyai²)
अर्हतीभ्याम् (árhatībhyām) अर्हतीभ्यः (árhatībhyaḥ)
genitive अर्हत्याः (árhatyāḥ)
अर्हत्यै² (árhatyai²)
अर्हत्योः (árhatyoḥ) अर्हतीनाम् (árhatīnām)
locative अर्हत्याम् (árhatyām) अर्हत्योः (árhatyoḥ) अर्हतीषु (árhatīṣu)
vocative अर्हति (árhati) अर्हत्यौ (árhatyau)
अर्हती¹ (árhatī¹)
अर्हत्यः (árhatyaḥ)
अर्हतीः¹ (árhatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of अर्हत्
singular dual plural
nominative अर्हत् (árhat) अर्हन्ती (árhantī) अर्हन्ति (árhanti)
accusative अर्हत् (árhat) अर्हन्ती (árhantī) अर्हन्ति (árhanti)
instrumental अर्हता (árhatā) अर्हद्भ्याम् (árhadbhyām) अर्हद्भिः (árhadbhiḥ)
dative अर्हते (árhate) अर्हद्भ्याम् (árhadbhyām) अर्हद्भ्यः (árhadbhyaḥ)
ablative अर्हतः (árhataḥ) अर्हद्भ्याम् (árhadbhyām) अर्हद्भ्यः (árhadbhyaḥ)
genitive अर्हतः (árhataḥ) अर्हतोः (árhatoḥ) अर्हताम् (árhatām)
locative अर्हति (árhati) अर्हतोः (árhatoḥ) अर्हत्सु (árhatsu)
vocative अर्हत् (árhat) अर्हन्ती (árhantī) अर्हन्ति (árhanti)

Noun

अर्हत् • (arhat) stemm

  1. arhat; a buddha who is still a candidate for nirvana
  2. (= क्षपणक (kṣapaṇaka​)) a Jain
  3. an arhat or superior divinity with the Jains
  4. the highest rank in the Buddhist hierarchy (L.)

Declension

Masculine at-stem declension of अर्हत्
singular dual plural
nominative अर्हन् (arhan) अर्हन्तौ (arhantau) अर्हन्तः (arhantaḥ)
accusative अर्हन्तम् (arhantam) अर्हन्तौ (arhantau) अर्हतः (arhataḥ)
instrumental अर्हता (arhatā) अर्हद्भ्याम् (arhadbhyām) अर्हद्भिः (arhadbhiḥ)
dative अर्हते (arhate) अर्हद्भ्याम् (arhadbhyām) अर्हद्भ्यः (arhadbhyaḥ)
ablative अर्हतः (arhataḥ) अर्हद्भ्याम् (arhadbhyām) अर्हद्भ्यः (arhadbhyaḥ)
genitive अर्हतः (arhataḥ) अर्हतोः (arhatoḥ) अर्हताम् (arhatām)
locative अर्हति (arhati) अर्हतोः (arhatoḥ) अर्हत्सु (arhatsu)
vocative अर्हन् (arhan) अर्हन्तौ (arhantau) अर्हन्तः (arhantaḥ)

Descendants

  • Pali: arahant
  • Middle Mongol: ᠠᠷᠬᠠᠳ (arqad)
    • Manchu: ᠠᡵᡤᠠᡨ (argat)
  • Tocharian A: ārānt (from अर्हन्त् (arhant)
  • Tocharian B: arahānte (from अर्हन्त् (arhant))
  • Chinese: 阿羅漢 / 阿罗汉 (āluóhàn) (from अर्हन्त् (arhant))

References