शास्त्रिन्

Sanskrit

Alternative scripts

Etymology

From शास्त्र (śāstra, shastra) +‎ -इन् (-in).

Pronunciation

Noun

शास्त्रिन् • (śāstrin) stemm

  1. learned in the shastras

Declension

Masculine in-stem declension of शास्त्रिन्
singular dual plural
nominative शास्त्री (śāstrī) शास्त्रिणौ (śāstriṇau)
शास्त्रिणा¹ (śāstriṇā¹)
शास्त्रिणः (śāstriṇaḥ)
accusative शास्त्रिणम् (śāstriṇam) शास्त्रिणौ (śāstriṇau)
शास्त्रिणा¹ (śāstriṇā¹)
शास्त्रिणः (śāstriṇaḥ)
instrumental शास्त्रिणा (śāstriṇā) शास्त्रिभ्याम् (śāstribhyām) शास्त्रिभिः (śāstribhiḥ)
dative शास्त्रिणे (śāstriṇe) शास्त्रिभ्याम् (śāstribhyām) शास्त्रिभ्यः (śāstribhyaḥ)
ablative शास्त्रिणः (śāstriṇaḥ) शास्त्रिभ्याम् (śāstribhyām) शास्त्रिभ्यः (śāstribhyaḥ)
genitive शास्त्रिणः (śāstriṇaḥ) शास्त्रिणोः (śāstriṇoḥ) शास्त्रिणाम् (śāstriṇām)
locative शास्त्रिणि (śāstriṇi) शास्त्रिणोः (śāstriṇoḥ) शास्त्रिषु (śāstriṣu)
vocative शास्त्रिन् (śāstrin) शास्त्रिणौ (śāstriṇau)
शास्त्रिणा¹ (śāstriṇā¹)
शास्त्रिणः (śāstriṇaḥ)
  • ¹Vedic

References