विवेष्टि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *wíwayṣṭi, from Proto-Indo-Iranian *wíwayšti, from Proto-Indo-European *wí-weys-ti.

Pronunciation

Verb

विवेष्टि • (víveṣṭi) third-singular indicative (class 3, type P, root विष्)

  1. to labour, produce, work

Conjugation

Present: विवेष्टि (víveṣṭi)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third विवेष्टि
víveṣṭi
विविष्टः
viviṣṭáḥ
विविषति
víviṣati
-
-
-
-
-
-
Second विवेक्षि
vívekṣi
विविष्ठः
viviṣṭháḥ
विविष्ठ
viviṣṭhá
-
-
-
-
-
-
First विवेष्मि
víveṣmi
विविष्वः
viviṣváḥ
विविष्मः / विविष्मसि¹
viviṣmáḥ / viviṣmási¹
-
-
-
-
-
-
Imperative
Third विवेष्टु
víveṣṭu
विविष्टाम्
viviṣṭā́m
विविषतु
víviṣatu
-
-
-
-
-
-
Second विविड्ढि
viviḍḍhí
विविष्टम्
viviṣṭám
विविष्ट
viviṣṭá
-
-
-
-
-
-
First विवेषाणि
víveṣāṇi
विवेषाव
víveṣāva
विवेषाम
víveṣāma
-
-
-
-
-
-
Optative/Potential
Third विविष्यात्
viviṣyā́t
विविष्याताम्
viviṣyā́tām
विविष्युः
viviṣyúḥ
-
-
-
-
-
-
Second विविष्याः
viviṣyā́ḥ
विविष्यातम्
viviṣyā́tam
विविष्यात
viviṣyā́ta
-
-
-
-
-
-
First विविष्याम्
viviṣyā́m
विविष्याव
viviṣyā́va
विविष्याम
viviṣyā́ma
-
-
-
-
-
-
Subjunctive
Third विवेषत् / विवेषति
víveṣat / víveṣati
विवेषतः
víveṣataḥ
विवेषन्
víveṣan
-
-
-
-
-
-
Second विवेषः / विवेषसि
víveṣaḥ / víveṣasi
विवेषथः
víveṣathaḥ
विवेषथ
víveṣatha
-
-
-
-
-
-
First विवेषाणि / विवेषा
víveṣāṇi / víveṣā
विवेषाव
víveṣāva
विवेषाम
víveṣāma
-
-
-
-
-
-
Participles
विविषत्
víviṣat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अविवेट् (áviveṭ) or अविवेः (áviveḥ)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अविवेट् / अविवेः¹
áviveṭ / áviveḥ¹
अविविष्टाम्
áviviṣṭām
अविविषुः
áviviṣuḥ
-
-
-
-
-
-
Second अविवेट् / अविवेः¹
áviveṭ / áviveḥ¹
अविविष्टम्
áviviṣṭam
अविविष्ट
áviviṣṭa
-
-
-
-
-
-
First अविवेषम्
áviveṣam
अविविष्व
áviviṣva
अविविष्म
áviviṣma
-
-
-
-
-
-
Notes
  • ¹Rigvedic