भारतवर्ष

Hindi

Etymology

Borrowed from Sanskrit भारतवर्ष (bhāratavarṣa).

Proper noun

भारतवर्ष • (bhāratvarṣm

  1. (archaic) (chiefly historical, proscribed in modern use) the Indian subcontinent, India (a region of South Asia, traditionally delimited by the Himalayas and the Indus river; the Indian subcontinent)

Synonyms

Sanskrit

Alternative scripts

Etymology

Compound of भारत (bhārata) +‎ वर्ष (varṣa, region)

Pronunciation

Noun

भारतवर्ष • (bhāratavarṣa) stemn

  1. realm of the descendants of King Bharata, the Indian subcontinent

Declension

Neuter a-stem declension of भारतवर्ष
singular dual plural
nominative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
accusative भारतवर्षम् (bhāratavarṣam) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
instrumental भारतवर्षेण (bhāratavarṣeṇa) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षैः (bhāratavarṣaiḥ)
भारतवर्षेभिः¹ (bhāratavarṣebhiḥ¹)
dative भारतवर्षाय (bhāratavarṣāya) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
ablative भारतवर्षात् (bhāratavarṣāt) भारतवर्षाभ्याम् (bhāratavarṣābhyām) भारतवर्षेभ्यः (bhāratavarṣebhyaḥ)
genitive भारतवर्षस्य (bhāratavarṣasya) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षाणाम् (bhāratavarṣāṇām)
locative भारतवर्षे (bhāratavarṣe) भारतवर्षयोः (bhāratavarṣayoḥ) भारतवर्षेषु (bhāratavarṣeṣu)
vocative भारतवर्ष (bhāratavarṣa) भारतवर्षे (bhāratavarṣe) भारतवर्षाणि (bhāratavarṣāṇi)
भारतवर्षा¹ (bhāratavarṣā¹)
  • ¹Vedic

References