भुर्वन्

Sanskrit

Etymology

From Proto-Indo-European *bʰréh₁wr̥. Cognate with Ancient Greek φρέᾱρ (phréār).

Pronunciation

Noun

भुर्वन् • (bhurván) stemn

  1. spring, runnel, restless waters

Declension

Neuter an-stem declension of भुर्वन्
singular dual plural
nominative भुर्व (bhurvá) भुर्वणी (bhurváṇī) भुर्वाणि (bhurvā́ṇi)
भुर्व¹ (bhurvá¹)
भुर्वा¹ (bhurvā́¹)
accusative भुर्व (bhurvá) भुर्वणी (bhurváṇī) भुर्वाणि (bhurvā́ṇi)
भुर्व¹ (bhurvá¹)
भुर्वा¹ (bhurvā́¹)
instrumental भुर्वणा (bhurváṇā) भुर्वभ्याम् (bhurvábhyām) भुर्वभिः (bhurvábhiḥ)
dative भुर्वणे (bhurváṇe) भुर्वभ्याम् (bhurvábhyām) भुर्वभ्यः (bhurvábhyaḥ)
ablative भुर्वणः (bhurváṇaḥ) भुर्वभ्याम् (bhurvábhyām) भुर्वभ्यः (bhurvábhyaḥ)
genitive भुर्वणः (bhurváṇaḥ) भुर्वणोः (bhurváṇoḥ) भुर्वणाम् (bhurváṇām)
locative भुर्वणि (bhurváṇi)
भुर्वन्¹ (bhurván¹)
भुर्वणोः (bhurváṇoḥ) भुर्वसु (bhurvásu)
vocative भुर्वन् (bhúrvan)
भुर्व (bhúrva)
भुर्वणी (bhúrvaṇī) भुर्वाणि (bhúrvāṇi)
भुर्व¹ (bhúrva¹)
भुर्वा¹ (bhúrvā¹)
  • ¹Vedic