भृत

Sanskrit

Alternative scripts

Etymology

From the root भृ (bhṛ) +‎ -त (-ta). Compare भरित (bharita).

Pronunciation

Participle

भृत • (bhṛtá) past passive participle (root भृ)

  1. past passive participle of भृ (bhṛ); borne, carried
  2. gained, acquired

Adjective

भृत • (bhṛtá) stem (root भृ)

  1. (at the end of a compound) filled, full of
  2. hired, paid (as a servant)
    क्षीरभृतkṣīrabhṛtareceiving wages in the form of kheer

Declension

Masculine a-stem declension of भृत
singular dual plural
nominative भृतः (bhṛtáḥ) भृतौ (bhṛtaú)
भृता¹ (bhṛtā́¹)
भृताः (bhṛtā́ḥ)
भृतासः¹ (bhṛtā́saḥ¹)
accusative भृतम् (bhṛtám) भृतौ (bhṛtaú)
भृता¹ (bhṛtā́¹)
भृतान् (bhṛtā́n)
instrumental भृतेन (bhṛténa) भृताभ्याम् (bhṛtā́bhyām) भृतैः (bhṛtaíḥ)
भृतेभिः¹ (bhṛtébhiḥ¹)
dative भृताय (bhṛtā́ya) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
ablative भृतात् (bhṛtā́t) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
genitive भृतस्य (bhṛtásya) भृतयोः (bhṛtáyoḥ) भृतानाम् (bhṛtā́nām)
locative भृते (bhṛté) भृतयोः (bhṛtáyoḥ) भृतेषु (bhṛtéṣu)
vocative भृत (bhṛ́ta) भृतौ (bhṛ́tau)
भृता¹ (bhṛ́tā¹)
भृताः (bhṛ́tāḥ)
भृतासः¹ (bhṛ́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भृता
singular dual plural
nominative भृता (bhṛtā́) भृते (bhṛté) भृताः (bhṛtā́ḥ)
accusative भृताम् (bhṛtā́m) भृते (bhṛté) भृताः (bhṛtā́ḥ)
instrumental भृतया (bhṛtáyā)
भृता¹ (bhṛtā́¹)
भृताभ्याम् (bhṛtā́bhyām) भृताभिः (bhṛtā́bhiḥ)
dative भृतायै (bhṛtā́yai) भृताभ्याम् (bhṛtā́bhyām) भृताभ्यः (bhṛtā́bhyaḥ)
ablative भृतायाः (bhṛtā́yāḥ)
भृतायै² (bhṛtā́yai²)
भृताभ्याम् (bhṛtā́bhyām) भृताभ्यः (bhṛtā́bhyaḥ)
genitive भृतायाः (bhṛtā́yāḥ)
भृतायै² (bhṛtā́yai²)
भृतयोः (bhṛtáyoḥ) भृतानाम् (bhṛtā́nām)
locative भृतायाम् (bhṛtā́yām) भृतयोः (bhṛtáyoḥ) भृतासु (bhṛtā́su)
vocative भृते (bhṛ́te) भृते (bhṛ́te) भृताः (bhṛ́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भृत
singular dual plural
nominative भृतम् (bhṛtám) भृते (bhṛté) भृतानि (bhṛtā́ni)
भृता¹ (bhṛtā́¹)
accusative भृतम् (bhṛtám) भृते (bhṛté) भृतानि (bhṛtā́ni)
भृता¹ (bhṛtā́¹)
instrumental भृतेन (bhṛténa) भृताभ्याम् (bhṛtā́bhyām) भृतैः (bhṛtaíḥ)
भृतेभिः¹ (bhṛtébhiḥ¹)
dative भृताय (bhṛtā́ya) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
ablative भृतात् (bhṛtā́t) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
genitive भृतस्य (bhṛtásya) भृतयोः (bhṛtáyoḥ) भृतानाम् (bhṛtā́nām)
locative भृते (bhṛté) भृतयोः (bhṛtáyoḥ) भृतेषु (bhṛtéṣu)
vocative भृत (bhṛ́ta) भृते (bhṛ́te) भृतानि (bhṛ́tāni)
भृता¹ (bhṛ́tā¹)
  • ¹Vedic

Noun

भृत • (bhṛtá) stemm

  1. a hireling, hired servant or labourer, mercenary

Declension

Masculine a-stem declension of भृत
singular dual plural
nominative भृतः (bhṛtáḥ) भृतौ (bhṛtaú)
भृता¹ (bhṛtā́¹)
भृताः (bhṛtā́ḥ)
भृतासः¹ (bhṛtā́saḥ¹)
accusative भृतम् (bhṛtám) भृतौ (bhṛtaú)
भृता¹ (bhṛtā́¹)
भृतान् (bhṛtā́n)
instrumental भृतेन (bhṛténa) भृताभ्याम् (bhṛtā́bhyām) भृतैः (bhṛtaíḥ)
भृतेभिः¹ (bhṛtébhiḥ¹)
dative भृताय (bhṛtā́ya) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
ablative भृतात् (bhṛtā́t) भृताभ्याम् (bhṛtā́bhyām) भृतेभ्यः (bhṛtébhyaḥ)
genitive भृतस्य (bhṛtásya) भृतयोः (bhṛtáyoḥ) भृतानाम् (bhṛtā́nām)
locative भृते (bhṛté) भृतयोः (bhṛtáyoḥ) भृतेषु (bhṛtéṣu)
vocative भृत (bhṛ́ta) भृतौ (bhṛ́tau)
भृता¹ (bhṛ́tā¹)
भृताः (bhṛ́tāḥ)
भृतासः¹ (bhṛ́tāsaḥ¹)
  • ¹Vedic

Derived terms

  • अभृत (abhṛta, unpaid)
  • आभृत (ābhṛta, brought near)
  • उपभृत (upabhṛta, brought near)
  • निभृत (nibhṛta)
  • प्रभृत (prabhṛta, brought forth, introduced)
  • भृतक (bhṛtaka, brought, fetched, a servant)
  • भृतिका (bhṛtikā, hired, wages)
  • सुभृत (subhṛta, well paid)

Descendants

  • Sanskrit: भट (bhaṭa)
  • Pali: bhata (supported, fed), bhataka (hired servant), bhaṭa (hireling, servant, soldier)
  • Ashokan Prakrit: 𑀪𑀢 (bhata), 𑀪𑀢𑀓 (bhataka), 𑀪𑀝 (bhaṭa), 𑀪𑀝𑀓 (bhaṭaka)
    • Prakrit: 𑀪𑀬𑀕 (bhayaga, servant), 𑀪𑀟 (bhaḍa, soldier), 𑀪𑀟𑀅 (bhaḍaa, member of a non-Aryan tribe)
      • Eastern:
        • Bengali: ভড় (bhoṛ, servant, soldier)
  • Prakrit: 𑀪𑀼𑀅𑀕 (bhuaga, worshipper in a temple)

References