निभृत

Sanskrit

Alternative scripts

Etymology

From नि (ni, down) +‎ भृत (bhṛta, borne).

Pronunciation

Adjective

निभृत • (níbhṛta) stem (root भृ)

  1. borne down
    1. fixed, steadfast, settled, immovable
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.102.5:
        नाना॒ हि त्वा॒ हव॑माना॒ जना॑ इ॒मे धना॑नां धर्त॒र् अव॑सा विप॒न्यवः॑ ।
        अ॒स्माकं॑ स्मा॒ रथ॒म् आ ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही॑न्द्र॒ निभृ॑तं॒ मन॒स् तव॑ ॥
        nā́nā hí tvā hávamānā jánā imé dhánānāṃ dhartar ávasā vipanyávaḥ.
        asmā́kaṃ smā rátham ā́ tiṣṭha sātáye jaítraṃ hī̀ndra níbhṛtaṃ mánas táva.
        For, from various quarters these people here call to you, O holder of stakes, admiring you because of the help (that you give them).
        Ride our chariot so that it may win: because, your firm soul, O Indra, (is) made for victory.
    2. hidden, secret
    3. filled with, full of
    4. attached, faithful
    5. silent, still, quiet
    6. quiet, humble, modest

Declension

Masculine a-stem declension of निभृत
singular dual plural
nominative निभृतः (níbhṛtaḥ) निभृतौ (níbhṛtau)
निभृता¹ (níbhṛtā¹)
निभृताः (níbhṛtāḥ)
निभृतासः¹ (níbhṛtāsaḥ¹)
accusative निभृतम् (níbhṛtam) निभृतौ (níbhṛtau)
निभृता¹ (níbhṛtā¹)
निभृतान् (níbhṛtān)
instrumental निभृतेन (níbhṛtena) निभृताभ्याम् (níbhṛtābhyām) निभृतैः (níbhṛtaiḥ)
निभृतेभिः¹ (níbhṛtebhiḥ¹)
dative निभृताय (níbhṛtāya) निभृताभ्याम् (níbhṛtābhyām) निभृतेभ्यः (níbhṛtebhyaḥ)
ablative निभृतात् (níbhṛtāt) निभृताभ्याम् (níbhṛtābhyām) निभृतेभ्यः (níbhṛtebhyaḥ)
genitive निभृतस्य (níbhṛtasya) निभृतयोः (níbhṛtayoḥ) निभृतानाम् (níbhṛtānām)
locative निभृते (níbhṛte) निभृतयोः (níbhṛtayoḥ) निभृतेषु (níbhṛteṣu)
vocative निभृत (níbhṛta) निभृतौ (níbhṛtau)
निभृता¹ (níbhṛtā¹)
निभृताः (níbhṛtāḥ)
निभृतासः¹ (níbhṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निभृता
singular dual plural
nominative निभृता (níbhṛtā) निभृते (níbhṛte) निभृताः (níbhṛtāḥ)
accusative निभृताम् (níbhṛtām) निभृते (níbhṛte) निभृताः (níbhṛtāḥ)
instrumental निभृतया (níbhṛtayā)
निभृता¹ (níbhṛtā¹)
निभृताभ्याम् (níbhṛtābhyām) निभृताभिः (níbhṛtābhiḥ)
dative निभृतायै (níbhṛtāyai) निभृताभ्याम् (níbhṛtābhyām) निभृताभ्यः (níbhṛtābhyaḥ)
ablative निभृतायाः (níbhṛtāyāḥ)
निभृतायै² (níbhṛtāyai²)
निभृताभ्याम् (níbhṛtābhyām) निभृताभ्यः (níbhṛtābhyaḥ)
genitive निभृतायाः (níbhṛtāyāḥ)
निभृतायै² (níbhṛtāyai²)
निभृतयोः (níbhṛtayoḥ) निभृतानाम् (níbhṛtānām)
locative निभृतायाम् (níbhṛtāyām) निभृतयोः (níbhṛtayoḥ) निभृतासु (níbhṛtāsu)
vocative निभृते (níbhṛte) निभृते (níbhṛte) निभृताः (níbhṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निभृत
singular dual plural
nominative निभृतम् (níbhṛtam) निभृते (níbhṛte) निभृतानि (níbhṛtāni)
निभृता¹ (níbhṛtā¹)
accusative निभृतम् (níbhṛtam) निभृते (níbhṛte) निभृतानि (níbhṛtāni)
निभृता¹ (níbhṛtā¹)
instrumental निभृतेन (níbhṛtena) निभृताभ्याम् (níbhṛtābhyām) निभृतैः (níbhṛtaiḥ)
निभृतेभिः¹ (níbhṛtebhiḥ¹)
dative निभृताय (níbhṛtāya) निभृताभ्याम् (níbhṛtābhyām) निभृतेभ्यः (níbhṛtebhyaḥ)
ablative निभृतात् (níbhṛtāt) निभृताभ्याम् (níbhṛtābhyām) निभृतेभ्यः (níbhṛtebhyaḥ)
genitive निभृतस्य (níbhṛtasya) निभृतयोः (níbhṛtayoḥ) निभृतानाम् (níbhṛtānām)
locative निभृते (níbhṛte) निभृतयोः (níbhṛtayoḥ) निभृतेषु (níbhṛteṣu)
vocative निभृत (níbhṛta) निभृते (níbhṛte) निभृतानि (níbhṛtāni)
निभृता¹ (níbhṛtā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀡𑀺𑀪𑀼𑀅 (ṇibhua), 𑀡𑀺𑀪𑀺𑀅 (ṇibhia), 𑀡𑀺𑀳𑀼𑀅 (ṇihua)

Noun

निभृत • (nibhṛta) stemn

  1. humility, modesty

Declension

Neuter a-stem declension of निभृत
singular dual plural
nominative निभृतम् (nibhṛtam) निभृते (nibhṛte) निभृतानि (nibhṛtāni)
निभृता¹ (nibhṛtā¹)
accusative निभृतम् (nibhṛtam) निभृते (nibhṛte) निभृतानि (nibhṛtāni)
निभृता¹ (nibhṛtā¹)
instrumental निभृतेन (nibhṛtena) निभृताभ्याम् (nibhṛtābhyām) निभृतैः (nibhṛtaiḥ)
निभृतेभिः¹ (nibhṛtebhiḥ¹)
dative निभृताय (nibhṛtāya) निभृताभ्याम् (nibhṛtābhyām) निभृतेभ्यः (nibhṛtebhyaḥ)
ablative निभृतात् (nibhṛtāt) निभृताभ्याम् (nibhṛtābhyām) निभृतेभ्यः (nibhṛtebhyaḥ)
genitive निभृतस्य (nibhṛtasya) निभृतयोः (nibhṛtayoḥ) निभृतानाम् (nibhṛtānām)
locative निभृते (nibhṛte) निभृतयोः (nibhṛtayoḥ) निभृतेषु (nibhṛteṣu)
vocative निभृत (nibhṛta) निभृते (nibhṛte) निभृतानि (nibhṛtāni)
निभृता¹ (nibhṛtā¹)
  • ¹Vedic