भृति

Sanskrit

Etymology

From Proto-Indo-European *bʰértis levelled to the zero-grade. Native root is भृ (bhṛ), from *bʰer- (to bear, carry).

Pronunciation

Noun

भृति • (bhṛtí or bhṛ́ti) stemf

  1. bearing, carrying, bringing, fetching (» इध्म-भ्°)
  2. support, maintenance, nourishment, food RV. &c.
  3. hire, wages or service for wages Mn. Yājñ. MBh.

Declension

Feminine i-stem declension of भृति
singular dual plural
nominative भृतिः (bhṛtíḥ) भृती (bhṛtī́) भृतयः (bhṛtáyaḥ)
accusative भृतिम् (bhṛtím) भृती (bhṛtī́) भृतीः (bhṛtī́ḥ)
instrumental भृत्या (bhṛtyā́)
भृती¹ (bhṛtī́¹)
भृतिभ्याम् (bhṛtíbhyām) भृतिभिः (bhṛtíbhiḥ)
dative भृतये (bhṛtáye)
भृत्यै² (bhṛtyaí²)
भृती¹ (bhṛtī́¹)
भृतिभ्याम् (bhṛtíbhyām) भृतिभ्यः (bhṛtíbhyaḥ)
ablative भृतेः (bhṛtéḥ)
भृत्याः² (bhṛtyā́ḥ²)
भृत्यै³ (bhṛtyaí³)
भृतिभ्याम् (bhṛtíbhyām) भृतिभ्यः (bhṛtíbhyaḥ)
genitive भृतेः (bhṛtéḥ)
भृत्याः² (bhṛtyā́ḥ²)
भृत्यै³ (bhṛtyaí³)
भृत्योः (bhṛtyóḥ) भृतीनाम् (bhṛtīnā́m)
locative भृतौ (bhṛtaú)
भृत्याम्² (bhṛtyā́m²)
भृता¹ (bhṛtā́¹)
भृत्योः (bhṛtyóḥ) भृतिषु (bhṛtíṣu)
vocative भृते (bhṛ́te) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of भृति
singular dual plural
nominative भृतिः (bhṛ́tiḥ) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
accusative भृतिम् (bhṛ́tim) भृती (bhṛ́tī) भृतीः (bhṛ́tīḥ)
instrumental भृत्या (bhṛ́tyā)
भृती¹ (bhṛ́tī¹)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभिः (bhṛ́tibhiḥ)
dative भृतये (bhṛ́taye)
भृत्यै² (bhṛ́tyai²)
भृती¹ (bhṛ́tī¹)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभ्यः (bhṛ́tibhyaḥ)
ablative भृतेः (bhṛ́teḥ)
भृत्याः² (bhṛ́tyāḥ²)
भृत्यै³ (bhṛ́tyai³)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभ्यः (bhṛ́tibhyaḥ)
genitive भृतेः (bhṛ́teḥ)
भृत्याः² (bhṛ́tyāḥ²)
भृत्यै³ (bhṛ́tyai³)
भृत्योः (bhṛ́tyoḥ) भृतीनाम् (bhṛ́tīnām)
locative भृतौ (bhṛ́tau)
भृत्याम्² (bhṛ́tyām²)
भृता¹ (bhṛ́tā¹)
भृत्योः (bhṛ́tyoḥ) भृतिषु (bhṛ́tiṣu)
vocative भृते (bhṛ́te) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas