भृति
Sanskrit
Etymology
From Proto-Indo-European *bʰértis levelled to the zero-grade. Native root is भृ (bhṛ), from *bʰer- (“to bear, carry”).
Pronunciation
- (Vedic) IPA(key): /bʱr̩.tí/
- (Classical Sanskrit) IPA(key): /bʱr̩.t̪i/
- (Vedic) IPA(key): /bʱŕ̩.ti/
- (Classical Sanskrit) IPA(key): /bʱr̩.t̪i/
Noun
भृति • (bhṛtí or bhṛ́ti) stem, f
- bearing, carrying, bringing, fetching (» इध्म-भ्°)
- support, maintenance, nourishment, food RV. &c.
- hire, wages or service for wages Mn. Yājñ. MBh.
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | भृतिः (bhṛtíḥ) | भृती (bhṛtī́) | भृतयः (bhṛtáyaḥ) |
| accusative | भृतिम् (bhṛtím) | भृती (bhṛtī́) | भृतीः (bhṛtī́ḥ) |
| instrumental | भृत्या (bhṛtyā́) भृती¹ (bhṛtī́¹) |
भृतिभ्याम् (bhṛtíbhyām) | भृतिभिः (bhṛtíbhiḥ) |
| dative | भृतये (bhṛtáye) भृत्यै² (bhṛtyaí²) भृती¹ (bhṛtī́¹) |
भृतिभ्याम् (bhṛtíbhyām) | भृतिभ्यः (bhṛtíbhyaḥ) |
| ablative | भृतेः (bhṛtéḥ) भृत्याः² (bhṛtyā́ḥ²) भृत्यै³ (bhṛtyaí³) |
भृतिभ्याम् (bhṛtíbhyām) | भृतिभ्यः (bhṛtíbhyaḥ) |
| genitive | भृतेः (bhṛtéḥ) भृत्याः² (bhṛtyā́ḥ²) भृत्यै³ (bhṛtyaí³) |
भृत्योः (bhṛtyóḥ) | भृतीनाम् (bhṛtīnā́m) |
| locative | भृतौ (bhṛtaú) भृत्याम्² (bhṛtyā́m²) भृता¹ (bhṛtā́¹) |
भृत्योः (bhṛtyóḥ) | भृतिषु (bhṛtíṣu) |
| vocative | भृते (bhṛ́te) | भृती (bhṛ́tī) | भृतयः (bhṛ́tayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | भृतिः (bhṛ́tiḥ) | भृती (bhṛ́tī) | भृतयः (bhṛ́tayaḥ) |
| accusative | भृतिम् (bhṛ́tim) | भृती (bhṛ́tī) | भृतीः (bhṛ́tīḥ) |
| instrumental | भृत्या (bhṛ́tyā) भृती¹ (bhṛ́tī¹) |
भृतिभ्याम् (bhṛ́tibhyām) | भृतिभिः (bhṛ́tibhiḥ) |
| dative | भृतये (bhṛ́taye) भृत्यै² (bhṛ́tyai²) भृती¹ (bhṛ́tī¹) |
भृतिभ्याम् (bhṛ́tibhyām) | भृतिभ्यः (bhṛ́tibhyaḥ) |
| ablative | भृतेः (bhṛ́teḥ) भृत्याः² (bhṛ́tyāḥ²) भृत्यै³ (bhṛ́tyai³) |
भृतिभ्याम् (bhṛ́tibhyām) | भृतिभ्यः (bhṛ́tibhyaḥ) |
| genitive | भृतेः (bhṛ́teḥ) भृत्याः² (bhṛ́tyāḥ²) भृत्यै³ (bhṛ́tyai³) |
भृत्योः (bhṛ́tyoḥ) | भृतीनाम् (bhṛ́tīnām) |
| locative | भृतौ (bhṛ́tau) भृत्याम्² (bhṛ́tyām²) भृता¹ (bhṛ́tā¹) |
भृत्योः (bhṛ́tyoḥ) | भृतिषु (bhṛ́tiṣu) |
| vocative | भृते (bhṛ́te) | भृती (bhṛ́tī) | भृतयः (bhṛ́tayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas