भृष्ट

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *bʰr̥ṣṭás, from Proto-Indo-Iranian *bʰr̥štás, from Proto-Indo-European *bhr̥ǵ-tó-s (roasted, fried).

Pronunciation

Participle

भृष्ट • (bhṛṣṭa) past passive participle (root भ्रज्ज्)

  1. past passive participle of भ्रज्ज् (bhrajj); roasted, fried
    Synonym: भृक्त (bhṛkta)

Declension

Masculine a-stem declension of भृष्ट
singular dual plural
nominative भृष्टः (bhṛṣṭaḥ) भृष्टौ (bhṛṣṭau)
भृष्टा¹ (bhṛṣṭā¹)
भृष्टाः (bhṛṣṭāḥ)
भृष्टासः¹ (bhṛṣṭāsaḥ¹)
accusative भृष्टम् (bhṛṣṭam) भृष्टौ (bhṛṣṭau)
भृष्टा¹ (bhṛṣṭā¹)
भृष्टान् (bhṛṣṭān)
instrumental भृष्टेन (bhṛṣṭena) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टैः (bhṛṣṭaiḥ)
भृष्टेभिः¹ (bhṛṣṭebhiḥ¹)
dative भृष्टाय (bhṛṣṭāya) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टेभ्यः (bhṛṣṭebhyaḥ)
ablative भृष्टात् (bhṛṣṭāt) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टेभ्यः (bhṛṣṭebhyaḥ)
genitive भृष्टस्य (bhṛṣṭasya) भृष्टयोः (bhṛṣṭayoḥ) भृष्टानाम् (bhṛṣṭānām)
locative भृष्टे (bhṛṣṭe) भृष्टयोः (bhṛṣṭayoḥ) भृष्टेषु (bhṛṣṭeṣu)
vocative भृष्ट (bhṛṣṭa) भृष्टौ (bhṛṣṭau)
भृष्टा¹ (bhṛṣṭā¹)
भृष्टाः (bhṛṣṭāḥ)
भृष्टासः¹ (bhṛṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of बृष्टा
singular dual plural
nominative बृष्टा (bṛṣṭā) बृष्टे (bṛṣṭe) बृष्टाः (bṛṣṭāḥ)
accusative बृष्टाम् (bṛṣṭām) बृष्टे (bṛṣṭe) बृष्टाः (bṛṣṭāḥ)
instrumental बृष्टया (bṛṣṭayā)
बृष्टा¹ (bṛṣṭā¹)
बृष्टाभ्याम् (bṛṣṭābhyām) बृष्टाभिः (bṛṣṭābhiḥ)
dative बृष्टायै (bṛṣṭāyai) बृष्टाभ्याम् (bṛṣṭābhyām) बृष्टाभ्यः (bṛṣṭābhyaḥ)
ablative बृष्टायाः (bṛṣṭāyāḥ)
बृष्टायै² (bṛṣṭāyai²)
बृष्टाभ्याम् (bṛṣṭābhyām) बृष्टाभ्यः (bṛṣṭābhyaḥ)
genitive बृष्टायाः (bṛṣṭāyāḥ)
बृष्टायै² (bṛṣṭāyai²)
बृष्टयोः (bṛṣṭayoḥ) बृष्टानाम् (bṛṣṭānām)
locative बृष्टायाम् (bṛṣṭāyām) बृष्टयोः (bṛṣṭayoḥ) बृष्टासु (bṛṣṭāsu)
vocative बृष्टे (bṛṣṭe) बृष्टे (bṛṣṭe) बृष्टाः (bṛṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भृष्ट
singular dual plural
nominative भृष्टम् (bhṛṣṭam) भृष्टे (bhṛṣṭe) भृष्टानि (bhṛṣṭāni)
भृष्टा¹ (bhṛṣṭā¹)
accusative भृष्टम् (bhṛṣṭam) भृष्टे (bhṛṣṭe) भृष्टानि (bhṛṣṭāni)
भृष्टा¹ (bhṛṣṭā¹)
instrumental भृष्टेन (bhṛṣṭena) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टैः (bhṛṣṭaiḥ)
भृष्टेभिः¹ (bhṛṣṭebhiḥ¹)
dative भृष्टाय (bhṛṣṭāya) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टेभ्यः (bhṛṣṭebhyaḥ)
ablative भृष्टात् (bhṛṣṭāt) भृष्टाभ्याम् (bhṛṣṭābhyām) भृष्टेभ्यः (bhṛṣṭebhyaḥ)
genitive भृष्टस्य (bhṛṣṭasya) भृष्टयोः (bhṛṣṭayoḥ) भृष्टानाम् (bhṛṣṭānām)
locative भृष्टे (bhṛṣṭe) भृष्टयोः (bhṛṣṭayoḥ) भृष्टेषु (bhṛṣṭeṣu)
vocative भृष्ट (bhṛṣṭa) भृष्टे (bhṛṣṭe) भृष्टानि (bhṛṣṭāni)
भृष्टा¹ (bhṛṣṭā¹)
  • ¹Vedic

Descendants

  • Nepali: भुट्नु (bhuṭnu, to fry, roast)
  • Bengali: ভুট্টা (bhuṭṭa)
  • Gujarati: ભુઠ્ઠો (bhuṭhṭho)
  • Marathi: भुटा (bhuṭā)
  • Hindi: भुट्टा (bhuṭṭā)
  • Urdu: بھٹا (bhuṭṭā)

References