भोग्य

Sanskrit

Etymology

From Proto-Indo-European *bʰewg- (to enjoy, benefit).

Pronunciation

Adjective

भोग्य • (bhógya) stem

  1. fit to be enjoyed, fit to be used; useful, profitable

Declension

Masculine a-stem declension of भोग्य
singular dual plural
nominative भोग्यः (bhógyaḥ) भोग्यौ (bhógyau)
भोग्या¹ (bhógyā¹)
भोग्याः (bhógyāḥ)
भोग्यासः¹ (bhógyāsaḥ¹)
accusative भोग्यम् (bhógyam) भोग्यौ (bhógyau)
भोग्या¹ (bhógyā¹)
भोग्यान् (bhógyān)
instrumental भोग्येन (bhógyena) भोग्याभ्याम् (bhógyābhyām) भोग्यैः (bhógyaiḥ)
भोग्येभिः¹ (bhógyebhiḥ¹)
dative भोग्याय (bhógyāya) भोग्याभ्याम् (bhógyābhyām) भोग्येभ्यः (bhógyebhyaḥ)
ablative भोग्यात् (bhógyāt) भोग्याभ्याम् (bhógyābhyām) भोग्येभ्यः (bhógyebhyaḥ)
genitive भोग्यस्य (bhógyasya) भोग्ययोः (bhógyayoḥ) भोग्यानाम् (bhógyānām)
locative भोग्ये (bhógye) भोग्ययोः (bhógyayoḥ) भोग्येषु (bhógyeṣu)
vocative भोग्य (bhógya) भोग्यौ (bhógyau)
भोग्या¹ (bhógyā¹)
भोग्याः (bhógyāḥ)
भोग्यासः¹ (bhógyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भोग्या
singular dual plural
nominative भोग्या (bhógyā) भोग्ये (bhógye) भोग्याः (bhógyāḥ)
accusative भोग्याम् (bhógyām) भोग्ये (bhógye) भोग्याः (bhógyāḥ)
instrumental भोग्यया (bhógyayā)
भोग्या¹ (bhógyā¹)
भोग्याभ्याम् (bhógyābhyām) भोग्याभिः (bhógyābhiḥ)
dative भोग्यायै (bhógyāyai) भोग्याभ्याम् (bhógyābhyām) भोग्याभ्यः (bhógyābhyaḥ)
ablative भोग्यायाः (bhógyāyāḥ)
भोग्यायै² (bhógyāyai²)
भोग्याभ्याम् (bhógyābhyām) भोग्याभ्यः (bhógyābhyaḥ)
genitive भोग्यायाः (bhógyāyāḥ)
भोग्यायै² (bhógyāyai²)
भोग्ययोः (bhógyayoḥ) भोग्यानाम् (bhógyānām)
locative भोग्यायाम् (bhógyāyām) भोग्ययोः (bhógyayoḥ) भोग्यासु (bhógyāsu)
vocative भोग्ये (bhógye) भोग्ये (bhógye) भोग्याः (bhógyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भोग्य
singular dual plural
nominative भोग्यम् (bhógyam) भोग्ये (bhógye) भोग्यानि (bhógyāni)
भोग्या¹ (bhógyā¹)
accusative भोग्यम् (bhógyam) भोग्ये (bhógye) भोग्यानि (bhógyāni)
भोग्या¹ (bhógyā¹)
instrumental भोग्येन (bhógyena) भोग्याभ्याम् (bhógyābhyām) भोग्यैः (bhógyaiḥ)
भोग्येभिः¹ (bhógyebhiḥ¹)
dative भोग्याय (bhógyāya) भोग्याभ्याम् (bhógyābhyām) भोग्येभ्यः (bhógyebhyaḥ)
ablative भोग्यात् (bhógyāt) भोग्याभ्याम् (bhógyābhyām) भोग्येभ्यः (bhógyebhyaḥ)
genitive भोग्यस्य (bhógyasya) भोग्ययोः (bhógyayoḥ) भोग्यानाम् (bhógyānām)
locative भोग्ये (bhógye) भोग्ययोः (bhógyayoḥ) भोग्येषु (bhógyeṣu)
vocative भोग्य (bhógya) भोग्ये (bhógye) भोग्यानि (bhógyāni)
भोग्या¹ (bhógyā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀪𑁄𑀕𑁆𑀕 (bhogga)
  • Pali: bhogga