भ्रान्ति

Hindi

Pronunciation

  • (Delhi) IPA(key): /bʱɾɑːn.t̪iː/, [bʱɾä̃ːn̪.t̪iː]

Noun

भ्रान्ति • (bhrāntif

  1. alternative form of भ्रांति (bhrānti)

Declension

Declension of भ्रान्ति (fem i-stem)
singular plural
direct भ्रान्ति
bhrānti
भ्रान्तियाँ
bhrāntiyā̃
oblique भ्रान्ति
bhrānti
भ्रान्तियों
bhrāntiyõ
vocative भ्रान्ति
bhrānti
भ्रान्तियो
bhrāntiyo

Sanskrit

Alternative scripts

Etymology

    From the root भ्रम् (bhram, to wander, roam; waver, doubt) +‎ -ति (-ti)

    Pronunciation

    Noun

    भ्रान्ति • (bhrānti) stemf

    1. wandering or roaming about, moving to and fro, driving (of clouds), quivering (of lightning), staggering, reeling
    2. turning round, rolling (of wheels)
    3. moving round, circumambulating
    4. perplexity, confusion, delusion, doubt, error, false opinion, false impression of, mistaking something for, supposing anything to be or to exist
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.58.10:
        न ते ऽस्ति स्वपरभ्रान्तिर् विश्वस्य सुहृद् आत्मनः ।
        तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः ॥
        na te ʼsti svaparabhrāntir viśvasya suhṛd ātmanaḥ.
        tathāpi smaratāṃ śaśvat kleśān haṃsi hṛdi sthitaḥ.
        You are the well-wisher of the world's soul, you do not have the “us” and “them” delusion.
        Then too, you continuously destroy the hardships of those who are remembering you and reside in their heart.

    Declension

    Feminine i-stem declension of भ्रान्ति
    singular dual plural
    nominative भ्रान्तिः (bhrāntiḥ) भ्रान्ती (bhrāntī) भ्रान्तयः (bhrāntayaḥ)
    accusative भ्रान्तिम् (bhrāntim) भ्रान्ती (bhrāntī) भ्रान्तीः (bhrāntīḥ)
    instrumental भ्रान्त्या (bhrāntyā)
    भ्रान्ती¹ (bhrāntī¹)
    भ्रान्तिभ्याम् (bhrāntibhyām) भ्रान्तिभिः (bhrāntibhiḥ)
    dative भ्रान्तये (bhrāntaye)
    भ्रान्त्यै² (bhrāntyai²)
    भ्रान्ती¹ (bhrāntī¹)
    भ्रान्तिभ्याम् (bhrāntibhyām) भ्रान्तिभ्यः (bhrāntibhyaḥ)
    ablative भ्रान्तेः (bhrānteḥ)
    भ्रान्त्याः² (bhrāntyāḥ²)
    भ्रान्त्यै³ (bhrāntyai³)
    भ्रान्तिभ्याम् (bhrāntibhyām) भ्रान्तिभ्यः (bhrāntibhyaḥ)
    genitive भ्रान्तेः (bhrānteḥ)
    भ्रान्त्याः² (bhrāntyāḥ²)
    भ्रान्त्यै³ (bhrāntyai³)
    भ्रान्त्योः (bhrāntyoḥ) भ्रान्तीनाम् (bhrāntīnām)
    locative भ्रान्तौ (bhrāntau)
    भ्रान्त्याम्² (bhrāntyām²)
    भ्रान्ता¹ (bhrāntā¹)
    भ्रान्त्योः (bhrāntyoḥ) भ्रान्तिषु (bhrāntiṣu)
    vocative भ्रान्ते (bhrānte) भ्रान्ती (bhrāntī) भ्रान्तयः (bhrāntayaḥ)
    • ¹Vedic
    • ²Later Sanskrit
    • ³Brāhmaṇas

    Descendants

    • Prakrit: 𑀪𑀁𑀢𑀺 (bhaṃti)
    • Hindi: भ्रांति (bhrānti)
    • Tamil: பிராந்தி (pirānti)
    • Dhivehi: ބުރާންތި (burān̊ti)

    References