भ्राष्ट्र

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भ्रष्ट्र (bhraṣṭra).

Pronunciation

Adjective

भ्राष्ट्र • (bhrāṣṭra) stem (root भ्रज्ज्)

  1. fried or cooked in a frying pan

Declension

Masculine a-stem declension of भ्राष्ट्र
singular dual plural
nominative भ्राष्ट्रः (bhrāṣṭraḥ) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्राः (bhrāṣṭrāḥ)
भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹)
accusative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्रान् (bhrāṣṭrān)
instrumental भ्राष्ट्रेण (bhrāṣṭreṇa) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रैः (bhrāṣṭraiḥ)
भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹)
dative भ्राष्ट्राय (bhrāṣṭrāya) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
ablative भ्राष्ट्रात् (bhrāṣṭrāt) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
genitive भ्राष्ट्रस्य (bhrāṣṭrasya) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्राणाम् (bhrāṣṭrāṇām)
locative भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्रेषु (bhrāṣṭreṣu)
vocative भ्राष्ट्र (bhrāṣṭra) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्राः (bhrāṣṭrāḥ)
भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of भ्राष्ट्री
singular dual plural
nominative भ्राष्ट्री (bhrāṣṭrī) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्र्यः (bhrāṣṭryaḥ)
भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹)
accusative भ्राष्ट्रीम् (bhrāṣṭrīm) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्रीः (bhrāṣṭrīḥ)
instrumental भ्राष्ट्र्या (bhrāṣṭryā) भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभिः (bhrāṣṭrībhiḥ)
dative भ्राष्ट्र्यै (bhrāṣṭryai) भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ)
ablative भ्राष्ट्र्याः (bhrāṣṭryāḥ)
भ्राष्ट्र्यै² (bhrāṣṭryai²)
भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ)
genitive भ्राष्ट्र्याः (bhrāṣṭryāḥ)
भ्राष्ट्र्यै² (bhrāṣṭryai²)
भ्राष्ट्र्योः (bhrāṣṭryoḥ) भ्राष्ट्रीणाम् (bhrāṣṭrīṇām)
locative भ्राष्ट्र्याम् (bhrāṣṭryām) भ्राष्ट्र्योः (bhrāṣṭryoḥ) भ्राष्ट्रीषु (bhrāṣṭrīṣu)
vocative भ्राष्ट्रि (bhrāṣṭri) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्र्यः (bhrāṣṭryaḥ)
भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भ्राष्ट्र
singular dual plural
nominative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
accusative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
instrumental भ्राष्ट्रेण (bhrāṣṭreṇa) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रैः (bhrāṣṭraiḥ)
भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹)
dative भ्राष्ट्राय (bhrāṣṭrāya) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
ablative भ्राष्ट्रात् (bhrāṣṭrāt) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
genitive भ्राष्ट्रस्य (bhrāṣṭrasya) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्राणाम् (bhrāṣṭrāṇām)
locative भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्रेषु (bhrāṣṭreṣu)
vocative भ्राष्ट्र (bhrāṣṭra) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
  • ¹Vedic

Derived terms

  • भ्राष्ट्रक (bhrāṣṭraka, frying pan)

Descendants

  • Prakrit: 𑀪𑀸𑀟 (bhāḍa) (irregular, from Eastern dialects where -ḍh- < -ṭh- < -ṭṭh-, with loss of aspirate somehow)
    • Hindustani:
    • Marathi: भाड (bhāḍ)
    • Gujarati: ભાડ (bhāḍ)

References