मङ्गला

Pali

Alternative forms

Adjective

मङ्गला

  1. Devanagari script form of maṅgalā, which is an inflection of मङ्गल:
    1. ablative singular masculine/neuter
    2. nominative/vocative plural masculine/neuter
    3. nominative singular feminine
    4. nominative/vocative/accusative plural (maṅgala, auspicious)

Noun

मङ्गला

  1. Devanagari script form of maṅgalā, which is ablative singular of मङ्गल (maṅgala, blessing)

Sanskrit

Alternative scripts

Etymology

From मङ्गल (maṅgala).

Proper noun

मङ्गला • (maṅgalā) stemf

  1. Name of Uma, wife of Siva.

Declension

Feminine ā-stem declension of मङ्गला
singular dual plural
nominative मङ्गला (maṅgalā) मङ्गले (maṅgale) मङ्गलाः (maṅgalāḥ)
accusative मङ्गलाम् (maṅgalām) मङ्गले (maṅgale) मङ्गलाः (maṅgalāḥ)
instrumental मङ्गलया (maṅgalayā)
मङ्गला¹ (maṅgalā¹)
मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलाभिः (maṅgalābhiḥ)
dative मङ्गलायै (maṅgalāyai) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलाभ्यः (maṅgalābhyaḥ)
ablative मङ्गलायाः (maṅgalāyāḥ)
मङ्गलायै² (maṅgalāyai²)
मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलाभ्यः (maṅgalābhyaḥ)
genitive मङ्गलायाः (maṅgalāyāḥ)
मङ्गलायै² (maṅgalāyai²)
मङ्गलयोः (maṅgalayoḥ) मङ्गलानाम् (maṅgalānām)
locative मङ्गलायाम् (maṅgalāyām) मङ्गलयोः (maṅgalayoḥ) मङ्गलासु (maṅgalāsu)
vocative मङ्गले (maṅgale) मङ्गले (maṅgale) मङ्गलाः (maṅgalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Telugu: మంగళ (maṅgaḷa)

References