मङ्गल

Nepali

Etymology

From Sanskrit मङ्गल (maṅgala).

Pronunciation

  • IPA(key): [mʌŋɡʌl]
  • Phonetic Devanagari: मङ्गल्

Proper noun

मङ्गल • (maṅgal)

  1. (astronomy, astrology) Mars (the fourth planet from the sun)

Pali

Alternative forms

Adjective

मङ्गल

  1. Devanagari script form of maṅgala (“auspicious”)

Declension

Noun

मङ्गल n

  1. Devanagari script form of maṅgala (blessing)

Declension

Sanskrit

Alternative scripts

Etymology

Traditionally connected to Ancient Greek μάγγᾰνον (mángănon, magic charm) and derived from a Proto-Indo-European *meng- (to beautify in a dizzying manner), though this is not completely certain.[1] See also मञ्ज् (mañj, to be bright, cleanse).[2]

Pronunciation

Adjective

मङ्गल • (maṅgala) stem

  1. auspicious, lucky

Noun

मङ्गल • (maṅgala) stemn

  1. amulet, talisman
  2. prosperity
  3. lucky charm, anything that brings luck

Declension

Neuter a-stem declension of मङ्गल
singular dual plural
nominative मङ्गलम् (maṅgalam) मङ्गले (maṅgale) मङ्गलानि (maṅgalāni)
मङ्गला¹ (maṅgalā¹)
accusative मङ्गलम् (maṅgalam) मङ्गले (maṅgale) मङ्गलानि (maṅgalāni)
मङ्गला¹ (maṅgalā¹)
instrumental मङ्गलेन (maṅgalena) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलैः (maṅgalaiḥ)
मङ्गलेभिः¹ (maṅgalebhiḥ¹)
dative मङ्गलाय (maṅgalāya) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलेभ्यः (maṅgalebhyaḥ)
ablative मङ्गलात् (maṅgalāt) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलेभ्यः (maṅgalebhyaḥ)
genitive मङ्गलस्य (maṅgalasya) मङ्गलयोः (maṅgalayoḥ) मङ्गलानाम् (maṅgalānām)
locative मङ्गले (maṅgale) मङ्गलयोः (maṅgalayoḥ) मङ्गलेषु (maṅgaleṣu)
vocative मङ्गल (maṅgala) मङ्गले (maṅgale) मङ्गलानि (maṅgalāni)
मङ्गला¹ (maṅgalā¹)
  • ¹Vedic

Proper noun

मङ्गल • (maṅgala) stemm

  1. (Hinduism) Mangala, the god of war
  2. (astronomy, astrology) the planet Mars
    Synonym: अङ्गार (aṅgāra)

Declension

Masculine a-stem declension of मङ्गल
singular dual plural
nominative मङ्गलः (maṅgalaḥ) मङ्गलौ (maṅgalau)
मङ्गला¹ (maṅgalā¹)
मङ्गलाः (maṅgalāḥ)
मङ्गलासः¹ (maṅgalāsaḥ¹)
accusative मङ्गलम् (maṅgalam) मङ्गलौ (maṅgalau)
मङ्गला¹ (maṅgalā¹)
मङ्गलान् (maṅgalān)
instrumental मङ्गलेन (maṅgalena) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलैः (maṅgalaiḥ)
मङ्गलेभिः¹ (maṅgalebhiḥ¹)
dative मङ्गलाय (maṅgalāya) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलेभ्यः (maṅgalebhyaḥ)
ablative मङ्गलात् (maṅgalāt) मङ्गलाभ्याम् (maṅgalābhyām) मङ्गलेभ्यः (maṅgalebhyaḥ)
genitive मङ्गलस्य (maṅgalasya) मङ्गलयोः (maṅgalayoḥ) मङ्गलानाम् (maṅgalānām)
locative मङ्गले (maṅgale) मङ्गलयोः (maṅgalayoḥ) मङ्गलेषु (maṅgaleṣu)
vocative मङ्गल (maṅgala) मङ्गलौ (maṅgalau)
मङ्गला¹ (maṅgalā¹)
मङ्गलाः (maṅgalāḥ)
मङ्गलासः¹ (maṅgalāsaḥ¹)
  • ¹Vedic

See also

Solar System in Sanskrit · सूर्य-मण्डल (sūrya-maṇḍala) (layout · text)
Star सूर्य (sūrya), रवि (ravi), आदित्य (āditya), Thesaurus:सूर्य
IAU planets and
notable dwarf planets
बुध (budha) शुक्र (śukra),
भार्गव (bhārgava),
भृगु (bhṛgu)
भूमि (bhūmi),
पृथ्वी (pṛthvī),
Thesaurus:भू
मङ्गल (maṅgala),
अङ्गार (aṅgāra),
Thesaurus:मङ्गल
बृहस्पति (bṛhaspati),
गौर (gaura)
शनि (śani) अरुण (aruṇa) वरुण (varuṇa) यम (yama)
Notable
moons
चन्द्र (candra),
इन्दु (indu),
Thesaurus:चन्द्र
प्रथम मङ्गलस्य
द्वितीय मङ्गलस्य














Descendants

  • Hindi: मंगल (maṅgal)
  • Burmese: မင်္ဂလာ (mangga.la)
  • Old Gujarati: मंगल (maṃgala) (learned)
  • Old Javanese: maṅgala
  • Punjabi: ਮੰਗਲ਼ (maṅgaḷ)
  • Thai: มงคล (mong-kon)

References

  1. ^ Mayrhofer, Manfred (1996) “maṅgala-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 290
  2. ^ Pokorny, Julius (1959) “731”, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 2, Bern, München: Francke Verlag, page 731

Further reading