अरुण

Hindi

Proper noun

अरुण • (aruṇm

  1. Uranus

Declension

Declension of अरुण (sg-only masc cons-stem)
singular
direct अरुण
aruṇ
oblique अरुण
aruṇ
vocative अरुण
aruṇ

See also

Solar System in Hindi · सौरमंडल (saurmaṇḍal) (layout · text)
Star सूर्य (sūrya)
IAU planets and
notable dwarf planets
बुध (budh) शुक्र (śukra) पृथ्वी (pŕthvī) मंगल (maṅgal) बृहस्पति (bŕhaspati) शनि (śani) अरुण (aruṇ) वरुण (varuṇ) यम (yam)
Notable
moons
चंद्रमा (candramā)














Sanskrit

Alternative forms

Etymology

Related to अरुष (aruṣá).

Pronunciation

Adjective

अरुण • (aruṇá) stem

  1. reddish brown, tawny

Declension

Masculine a-stem declension of अरुण
singular dual plural
nominative अरुणः (aruṇáḥ) अरुणौ (aruṇaú)
अरुणा¹ (aruṇā́¹)
अरुणाः (aruṇā́ḥ)
अरुणासः¹ (aruṇā́saḥ¹)
accusative अरुणम् (aruṇám) अरुणौ (aruṇaú)
अरुणा¹ (aruṇā́¹)
अरुणान् (aruṇā́n)
instrumental अरुणेन (aruṇéna) अरुणाभ्याम् (aruṇā́bhyām) अरुणैः (aruṇaíḥ)
अरुणेभिः¹ (aruṇébhiḥ¹)
dative अरुणाय (aruṇā́ya) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
ablative अरुणात् (aruṇā́t) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
genitive अरुणस्य (aruṇásya) अरुणयोः (aruṇáyoḥ) अरुणानाम् (aruṇā́nām)
locative अरुणे (aruṇé) अरुणयोः (aruṇáyoḥ) अरुणेषु (aruṇéṣu)
vocative अरुण (áruṇa) अरुणौ (áruṇau)
अरुणा¹ (áruṇā¹)
अरुणाः (áruṇāḥ)
अरुणासः¹ (áruṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अरुणा
singular dual plural
nominative अरुणा (aruṇā́) अरुणे (aruṇé) अरुणाः (aruṇā́ḥ)
accusative अरुणाम् (aruṇā́m) अरुणे (aruṇé) अरुणाः (aruṇā́ḥ)
instrumental अरुणया (aruṇáyā)
अरुणा¹ (aruṇā́¹)
अरुणाभ्याम् (aruṇā́bhyām) अरुणाभिः (aruṇā́bhiḥ)
dative अरुणायै (aruṇā́yai) अरुणाभ्याम् (aruṇā́bhyām) अरुणाभ्यः (aruṇā́bhyaḥ)
ablative अरुणायाः (aruṇā́yāḥ)
अरुणायै² (aruṇā́yai²)
अरुणाभ्याम् (aruṇā́bhyām) अरुणाभ्यः (aruṇā́bhyaḥ)
genitive अरुणायाः (aruṇā́yāḥ)
अरुणायै² (aruṇā́yai²)
अरुणयोः (aruṇáyoḥ) अरुणानाम् (aruṇā́nām)
locative अरुणायाम् (aruṇā́yām) अरुणयोः (aruṇáyoḥ) अरुणासु (aruṇā́su)
vocative अरुणे (áruṇe) अरुणे (áruṇe) अरुणाः (áruṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of अरुणी
singular dual plural
nominative अरुणी (aruṇī́) अरुण्यौ (aruṇyaù)
अरुणी¹ (aruṇī́¹)
अरुण्यः (aruṇyàḥ)
अरुणीः¹ (aruṇī́ḥ¹)
accusative अरुणीम् (aruṇī́m) अरुण्यौ (aruṇyaù)
अरुणी¹ (aruṇī́¹)
अरुणीः (aruṇī́ḥ)
instrumental अरुण्या (aruṇyā́) अरुणीभ्याम् (aruṇī́bhyām) अरुणीभिः (aruṇī́bhiḥ)
dative अरुण्यै (aruṇyaí) अरुणीभ्याम् (aruṇī́bhyām) अरुणीभ्यः (aruṇī́bhyaḥ)
ablative अरुण्याः (aruṇyā́ḥ)
अरुण्यै² (aruṇyaí²)
अरुणीभ्याम् (aruṇī́bhyām) अरुणीभ्यः (aruṇī́bhyaḥ)
genitive अरुण्याः (aruṇyā́ḥ)
अरुण्यै² (aruṇyaí²)
अरुण्योः (aruṇyóḥ) अरुणीनाम् (aruṇī́nām)
locative अरुण्याम् (aruṇyā́m) अरुण्योः (aruṇyóḥ) अरुणीषु (aruṇī́ṣu)
vocative अरुणि (áruṇi) अरुण्यौ (áruṇyau)
अरुणी¹ (áruṇī¹)
अरुण्यः (áruṇyaḥ)
अरुणीः¹ (áruṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अरुण
singular dual plural
nominative अरुणम् (aruṇám) अरुणे (aruṇé) अरुणानि (aruṇā́ni)
अरुणा¹ (aruṇā́¹)
accusative अरुणम् (aruṇám) अरुणे (aruṇé) अरुणानि (aruṇā́ni)
अरुणा¹ (aruṇā́¹)
instrumental अरुणेन (aruṇéna) अरुणाभ्याम् (aruṇā́bhyām) अरुणैः (aruṇaíḥ)
अरुणेभिः¹ (aruṇébhiḥ¹)
dative अरुणाय (aruṇā́ya) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
ablative अरुणात् (aruṇā́t) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
genitive अरुणस्य (aruṇásya) अरुणयोः (aruṇáyoḥ) अरुणानाम् (aruṇā́nām)
locative अरुणे (aruṇé) अरुणयोः (aruṇáyoḥ) अरुणेषु (aruṇéṣu)
vocative अरुण (áruṇa) अरुणे (áruṇe) अरुणानि (áruṇāni)
अरुणा¹ (áruṇā¹)
  • ¹Vedic

Noun

अरुण • (aruṇá) stemm

  1. a name for the sun
  2. also of his charioteer, or the dawn personified as the son of Kashyapa by Vinata
  3. the colour of the dawn, dark red, or the mixture of red and black
  4. tawny (the colour)
  5. the redness of sunset
  6. (pathology) a kind of leprosy, with red spots and insensibility of the skin
  7. (New Sanskrit) (astronomy) Uranus

Declension

Masculine a-stem declension of अरुण
singular dual plural
nominative अरुणः (aruṇáḥ) अरुणौ (aruṇaú)
अरुणा¹ (aruṇā́¹)
अरुणाः (aruṇā́ḥ)
अरुणासः¹ (aruṇā́saḥ¹)
accusative अरुणम् (aruṇám) अरुणौ (aruṇaú)
अरुणा¹ (aruṇā́¹)
अरुणान् (aruṇā́n)
instrumental अरुणेन (aruṇéna) अरुणाभ्याम् (aruṇā́bhyām) अरुणैः (aruṇaíḥ)
अरुणेभिः¹ (aruṇébhiḥ¹)
dative अरुणाय (aruṇā́ya) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
ablative अरुणात् (aruṇā́t) अरुणाभ्याम् (aruṇā́bhyām) अरुणेभ्यः (aruṇébhyaḥ)
genitive अरुणस्य (aruṇásya) अरुणयोः (aruṇáyoḥ) अरुणानाम् (aruṇā́nām)
locative अरुणे (aruṇé) अरुणयोः (aruṇáyoḥ) अरुणेषु (aruṇéṣu)
vocative अरुण (áruṇa) अरुणौ (áruṇau)
अरुणा¹ (áruṇā¹)
अरुणाः (áruṇāḥ)
अरुणासः¹ (áruṇāsaḥ¹)
  • ¹Vedic

Descendants

References

  • Wilson Sanskrit-English Dictionary (2nd Ed. 1832)
  • Monier Williams (1899) “अरुण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 88, column 2.