यम

See also: यम् and यमी

Hindi

Etymology

Learned borrowing from Sanskrit यम (yama).

Pronunciation

  • (Delhi) IPA(key): /jəm/, [jɐ̃m]

Proper noun

यम • (yamm

  1. (Hinduism) Yama, god of death
    Synonym: यमराज (yamrāj)
  2. (astronomy) Pluto (dwarf planet, former planet)

Declension

Declension of यम (sg-only masc cons-stem)
singular
direct यम
yam
oblique यम
yam
vocative यम
yam

See also

Solar System in Hindi · सौरमंडल (saurmaṇḍal) (layout · text)
Star सूर्य (sūrya)
IAU planets and
notable dwarf planets
बुध (budh) शुक्र (śukra) पृथ्वी (pŕthvī) मंगल (maṅgal) बृहस्पति (bŕhaspati) शनि (śani) अरुण (aruṇ) वरुण (varuṇ) यम (yam)
Notable
moons
चंद्रमा (candramā)














Marathi

Etymology

Inherited from Old Marathi 𑘧𑘦 (yama), from Sanskrit यम (yama).

Pronunciation

  • IPA(key): /jəm/
  • Audio:(file)

Proper noun

यम • (yamm

  1. (Hinduism) Yama

References

  • Berntsen, Maxine (1982–1983) “यम”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “यम”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “यम”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ)

Old Marathi

Proper noun

यम (yamam

  1. Devanagari form of 𑘧𑘦 (yama)

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *yámas, from Proto-Indo-Iranian *yámas, from Proto-Indo-European *yém-o-s, from *yem- (to hold, restrain). Cognate with Albanian gjem.

Pronunciation

Noun

यम • (yáma) stemm (root यम्)

  1. rein
  2. driver, charioteer
  3. suppression, restraint; self-restraint (in Yoga)
  4. any great moral rule or duty
  5. observance, rule
Declension
Masculine a-stem declension of यम
singular dual plural
nominative यमः (yámaḥ) यमौ (yámau)
यमा¹ (yámā¹)
यमाः (yámāḥ)
यमासः¹ (yámāsaḥ¹)
accusative यमम् (yámam) यमौ (yámau)
यमा¹ (yámā¹)
यमान् (yámān)
instrumental यमेन (yámena) यमाभ्याम् (yámābhyām) यमैः (yámaiḥ)
यमेभिः¹ (yámebhiḥ¹)
dative यमाय (yámāya) यमाभ्याम् (yámābhyām) यमेभ्यः (yámebhyaḥ)
ablative यमात् (yámāt) यमाभ्याम् (yámābhyām) यमेभ्यः (yámebhyaḥ)
genitive यमस्य (yámasya) यमयोः (yámayoḥ) यमानाम् (yámānām)
locative यमे (yáme) यमयोः (yámayoḥ) यमेषु (yámeṣu)
vocative यम (yáma) यमौ (yámau)
यमा¹ (yámā¹)
यमाः (yámāḥ)
यमासः¹ (yámāsaḥ¹)
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *yamás, from Proto-Indo-Iranian *yamás, from Proto-Indo-European *yemHós (connected, paired), from *yemH- (twin). Cognate with Latin Remus.

Pronunciation

Adjective

यम • (yamá) stem

  1. twin-born, forming a pair
Declension
Masculine a-stem declension of यम
singular dual plural
nominative यमः (yamáḥ) यमौ (yamaú)
यमा¹ (yamā́¹)
यमाः (yamā́ḥ)
यमासः¹ (yamā́saḥ¹)
accusative यमम् (yamám) यमौ (yamaú)
यमा¹ (yamā́¹)
यमान् (yamā́n)
instrumental यमेन (yaména) यमाभ्याम् (yamā́bhyām) यमैः (yamaíḥ)
यमेभिः¹ (yamébhiḥ¹)
dative यमाय (yamā́ya) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
ablative यमात् (yamā́t) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
genitive यमस्य (yamásya) यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमे (yamé) यमयोः (yamáyoḥ) यमेषु (yaméṣu)
vocative यम (yáma) यमौ (yámau)
यमा¹ (yámā¹)
यमाः (yámāḥ)
यमासः¹ (yámāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of यमा
singular dual plural
nominative यमा (yamā́) यमे (yamé) यमाः (yamā́ḥ)
accusative यमाम् (yamā́m) यमे (yamé) यमाः (yamā́ḥ)
instrumental यमया (yamáyā)
यमा¹ (yamā́¹)
यमाभ्याम् (yamā́bhyām) यमाभिः (yamā́bhiḥ)
dative यमायै (yamā́yai) यमाभ्याम् (yamā́bhyām) यमाभ्यः (yamā́bhyaḥ)
ablative यमायाः (yamā́yāḥ)
यमायै² (yamā́yai²)
यमाभ्याम् (yamā́bhyām) यमाभ्यः (yamā́bhyaḥ)
genitive यमायाः (yamā́yāḥ)
यमायै² (yamā́yai²)
यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमायाम् (yamā́yām) यमयोः (yamáyoḥ) यमासु (yamā́su)
vocative यमे (yáme) यमे (yáme) यमाः (yámāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of यमी
singular dual plural
nominative यमी (yamī́) यम्यौ (yamyaù)
यमी¹ (yamī́¹)
यम्यः (yamyàḥ)
यमीः¹ (yamī́ḥ¹)
accusative यमीम् (yamī́m) यम्यौ (yamyaù)
यमी¹ (yamī́¹)
यमीः (yamī́ḥ)
instrumental यम्या (yamyā́) यमीभ्याम् (yamī́bhyām) यमीभिः (yamī́bhiḥ)
dative यम्यै (yamyaí) यमीभ्याम् (yamī́bhyām) यमीभ्यः (yamī́bhyaḥ)
ablative यम्याः (yamyā́ḥ)
यम्यै² (yamyaí²)
यमीभ्याम् (yamī́bhyām) यमीभ्यः (yamī́bhyaḥ)
genitive यम्याः (yamyā́ḥ)
यम्यै² (yamyaí²)
यम्योः (yamyóḥ) यमीनाम् (yamī́nām)
locative यम्याम् (yamyā́m) यम्योः (yamyóḥ) यमीषु (yamī́ṣu)
vocative यमि (yámi) यम्यौ (yámyau)
यमी¹ (yámī¹)
यम्यः (yámyaḥ)
यमीः¹ (yámīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यम
singular dual plural
nominative यमम् (yamám) यमे (yamé) यमानि (yamā́ni)
यमा¹ (yamā́¹)
accusative यमम् (yamám) यमे (yamé) यमानि (yamā́ni)
यमा¹ (yamā́¹)
instrumental यमेन (yaména) यमाभ्याम् (yamā́bhyām) यमैः (yamaíḥ)
यमेभिः¹ (yamébhiḥ¹)
dative यमाय (yamā́ya) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
ablative यमात् (yamā́t) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
genitive यमस्य (yamásya) यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमे (yamé) यमयोः (yamáyoḥ) यमेषु (yaméṣu)
vocative यम (yáma) यमे (yáme) यमानि (yámāni)
यमा¹ (yámā¹)
  • ¹Vedic

Noun

यम • (yamá) stemm

  1. a twin, one of a pair or couple
  2. a pair or a couple
  3. (symbolic) the number 'two'
Declension
Masculine a-stem declension of यम
singular dual plural
nominative यमः (yamáḥ) यमौ (yamaú)
यमा¹ (yamā́¹)
यमाः (yamā́ḥ)
यमासः¹ (yamā́saḥ¹)
accusative यमम् (yamám) यमौ (yamaú)
यमा¹ (yamā́¹)
यमान् (yamā́n)
instrumental यमेन (yaména) यमाभ्याम् (yamā́bhyām) यमैः (yamaíḥ)
यमेभिः¹ (yamébhiḥ¹)
dative यमाय (yamā́ya) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
ablative यमात् (yamā́t) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
genitive यमस्य (yamásya) यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमे (yamé) यमयोः (yamáyoḥ) यमेषु (yaméṣu)
vocative यम (yáma) यमौ (yámau)
यमा¹ (yámā¹)
यमाः (yámāḥ)
यमासः¹ (yámāsaḥ¹)
  • ¹Vedic
Descendants
  • Dardic:
    • Khowar: جمےژ (ǰamiž)
  • Helu Prakrit:
    • Sinhalese: යමා (yamā)
  • Magadhi Prakrit:
    • Bihari:
      • Bhojpuri: जेंवां (jēnvā̃)
  • Maharastri Prakrit:
  • Pali: yama

Noun

यम • (yamá) stemn

  1. (grammar) a twin-letter
  2. pitch of the voice
Declension
Neuter a-stem declension of यम
singular dual plural
nominative यमम् (yamám) यमे (yamé) यमानि (yamā́ni)
यमा¹ (yamā́¹)
accusative यमम् (yamám) यमे (yamé) यमानि (yamā́ni)
यमा¹ (yamā́¹)
instrumental यमेन (yaména) यमाभ्याम् (yamā́bhyām) यमैः (yamaíḥ)
यमेभिः¹ (yamébhiḥ¹)
dative यमाय (yamā́ya) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
ablative यमात् (yamā́t) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
genitive यमस्य (yamásya) यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमे (yamé) यमयोः (yamáyoḥ) यमेषु (yaméṣu)
vocative यम (yáma) यमे (yáme) यमानि (yámāni)
यमा¹ (yámā¹)
  • ¹Vedic

Etymology 3

From Proto-Indo-Aryan *Yamás, from Proto-Indo-Iranian *Yamás.

Pronunciation

Proper noun

यम • (yamá) stemm

  1. Yama, the god of death, afterlife and justice, the twin brother of Yamuna and believed to have been the first mortal to die
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.14.1:
      प॒रे॒यि॒वांसं॑ प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनुपस्पशा॒नम् ।
      वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ दुवस्य ॥
      pareyivā́ṃsaṃ praváto mahī́ránu bahúbhyaḥ pánthāmanupaspaśānám.
      vaivasvatáṃ saṃgámanaṃ jánānāṃ yamáṃ rā́jānaṃ havíṣā duvasya.
      Honour the King (of the Pitṛs) with your oblations, Yama, Vivasvan's Son, who gathers men together, who travelled to the lofty heights above us, who searches out and shows the path to many.
Declension
Masculine a-stem declension of यम
singular dual plural
nominative यमः (yamáḥ) यमौ (yamaú)
यमा¹ (yamā́¹)
यमाः (yamā́ḥ)
यमासः¹ (yamā́saḥ¹)
accusative यमम् (yamám) यमौ (yamaú)
यमा¹ (yamā́¹)
यमान् (yamā́n)
instrumental यमेन (yaména) यमाभ्याम् (yamā́bhyām) यमैः (yamaíḥ)
यमेभिः¹ (yamébhiḥ¹)
dative यमाय (yamā́ya) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
ablative यमात् (yamā́t) यमाभ्याम् (yamā́bhyām) यमेभ्यः (yamébhyaḥ)
genitive यमस्य (yamásya) यमयोः (yamáyoḥ) यमानाम् (yamā́nām)
locative यमे (yamé) यमयोः (yamáyoḥ) यमेषु (yaméṣu)
vocative यम (yáma) यमौ (yámau)
यमा¹ (yámā¹)
यमाः (yámāḥ)
यमासः¹ (yámāsaḥ¹)
  • ¹Vedic
Descendants
  • Balinese: ᬬᬫ (yama)
  • Bengali: যম (jom)
  • Manipuri: ꯌꯃ (yama)
  • Middle Chinese: 閻魔 (MC yem ma)
    • Mandarin: 閻魔阎魔 (Yánmó)
    • Japanese: 閻魔 (えんま, enma)
    • Korean: 염마 (yeomma), 閻魔
    • Vietnamese: Diêm Ma
  • Japanese: 夜摩 (Yama)
  • Old Marathi: 𑘧𑘦 (yama)
  • Pali: yama
  • Prakrit: 𑀚𑀫 (jama)
  • Tamil: யமன் (yamaṉ)

References

  • Monier Williams (1899) “यम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 846, column 1.
  • Arthur Anthony Macdonell (1893) “यम”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 399-401