मण्डूक
Sanskrit
Etymology
Probably a substrate borrowing, as evidenced by many variants; possibly related to मण्डल (maṇḍala) and मण्ड (maṇḍa) and/or influenced by taboo.
Pronunciation
- (Vedic) IPA(key): /mɐɳ.ɖúː.kɐ/
- (Classical Sanskrit) IPA(key): /mɐɳ.ɖuː.kɐ/
Noun
मण्डूक • (maṇḍū́ka) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | मण्डूकः (maṇḍū́kaḥ) | मण्डूकौ (maṇḍū́kau) मण्डूका¹ (maṇḍū́kā¹) |
मण्डूकाः (maṇḍū́kāḥ) मण्डूकासः¹ (maṇḍū́kāsaḥ¹) |
| accusative | मण्डूकम् (maṇḍū́kam) | मण्डूकौ (maṇḍū́kau) मण्डूका¹ (maṇḍū́kā¹) |
मण्डूकान् (maṇḍū́kān) |
| instrumental | मण्डूकेन (maṇḍū́kena) | मण्डूकाभ्याम् (maṇḍū́kābhyām) | मण्डूकैः (maṇḍū́kaiḥ) मण्डूकेभिः¹ (maṇḍū́kebhiḥ¹) |
| dative | मण्डूकाय (maṇḍū́kāya) | मण्डूकाभ्याम् (maṇḍū́kābhyām) | मण्डूकेभ्यः (maṇḍū́kebhyaḥ) |
| ablative | मण्डूकात् (maṇḍū́kāt) | मण्डूकाभ्याम् (maṇḍū́kābhyām) | मण्डूकेभ्यः (maṇḍū́kebhyaḥ) |
| genitive | मण्डूकस्य (maṇḍū́kasya) | मण्डूकयोः (maṇḍū́kayoḥ) | मण्डूकानाम् (maṇḍū́kānām) |
| locative | मण्डूके (maṇḍū́ke) | मण्डूकयोः (maṇḍū́kayoḥ) | मण्डूकेषु (maṇḍū́keṣu) |
| vocative | मण्डूक (máṇḍūka) | मण्डूकौ (máṇḍūkau) मण्डूका¹ (máṇḍūkā¹) |
मण्डूकाः (máṇḍūkāḥ) मण्डूकासः¹ (máṇḍūkāsaḥ¹) |
- ¹Vedic
Descendants
- Dardic:
- Kashmiri: مۄنٛڈُکھ (mọnḍukh), مٲن (mạ̄n)
- Magadhi Prakrit:
- Odia: ମଣ୍ଡୁକ (maṇḍuka)
- Maharastri Prakrit: 𑀫𑀁𑀟𑀽𑀓 (maṃḍūka)
- Sauraseni Prakrit: 𑀫𑀁𑀟𑀼𑀓𑁆𑀓 (maṃḍukka)
- Pali: maṇḍūka