मण्डूक

Sanskrit

Etymology

Probably a substrate borrowing, as evidenced by many variants; possibly related to मण्डल (maṇḍala) and मण्ड (maṇḍa) and/or influenced by taboo.

Pronunciation

Noun

मण्डूक • (maṇḍū́ka) stemm

  1. frog

Declension

Masculine a-stem declension of मण्डूक
singular dual plural
nominative मण्डूकः (maṇḍū́kaḥ) मण्डूकौ (maṇḍū́kau)
मण्डूका¹ (maṇḍū́kā¹)
मण्डूकाः (maṇḍū́kāḥ)
मण्डूकासः¹ (maṇḍū́kāsaḥ¹)
accusative मण्डूकम् (maṇḍū́kam) मण्डूकौ (maṇḍū́kau)
मण्डूका¹ (maṇḍū́kā¹)
मण्डूकान् (maṇḍū́kān)
instrumental मण्डूकेन (maṇḍū́kena) मण्डूकाभ्याम् (maṇḍū́kābhyām) मण्डूकैः (maṇḍū́kaiḥ)
मण्डूकेभिः¹ (maṇḍū́kebhiḥ¹)
dative मण्डूकाय (maṇḍū́kāya) मण्डूकाभ्याम् (maṇḍū́kābhyām) मण्डूकेभ्यः (maṇḍū́kebhyaḥ)
ablative मण्डूकात् (maṇḍū́kāt) मण्डूकाभ्याम् (maṇḍū́kābhyām) मण्डूकेभ्यः (maṇḍū́kebhyaḥ)
genitive मण्डूकस्य (maṇḍū́kasya) मण्डूकयोः (maṇḍū́kayoḥ) मण्डूकानाम् (maṇḍū́kānām)
locative मण्डूके (maṇḍū́ke) मण्डूकयोः (maṇḍū́kayoḥ) मण्डूकेषु (maṇḍū́keṣu)
vocative मण्डूक (máṇḍūka) मण्डूकौ (máṇḍūkau)
मण्डूका¹ (máṇḍūkā¹)
मण्डूकाः (máṇḍūkāḥ)
मण्डूकासः¹ (máṇḍūkāsaḥ¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: مۄنٛڈُکھ (mọnḍukh), مٲن (mạ̄n)
  • Magadhi Prakrit:
    • Odia: ମଣ୍ଡୁକ (maṇḍuka)
  • Maharastri Prakrit: 𑀫𑀁𑀟𑀽𑀓 (maṃḍūka)
  • Sauraseni Prakrit: 𑀫𑀁𑀟𑀼𑀓𑁆𑀓 (maṃḍukka)
    • Gujarati: મેંડક (meṇḍak), મેડક (meḍak)
    • Hindustani:
      Hindi: मेंढक (meṇḍhak)
      Urdu: مینڈک (meṇḍak)
    • Punjabi:
      Gurmukhi script: ਮੇਡਕ (meḍak)
  • Pali: maṇḍūka